Book Title: Nabhak Raj Charitram Gujarati
Author(s): Merutungasuri, Sarvodaysagar
Publisher: Charitraratna Foundation Charitable Trust
View full book text
________________ भीमरुतजसरिविरथित श्रीनाभाकराजाचरितम् / माणिक्यरत्नरवचितां दत्त्वा हैमी महाध्वजाम् // अभङ्गरसङ्गीतभक्तिं दर्शयतश्च तौ॥२६८॥ अन्वयः- तौ माणिक्यरत्नखचितां हैमी महाध्वजां दत्त्वा अभङ्गरसङ्गीतभक्तिं दर्शयत:॥२६८॥ विवरणम:- तौ देवनाभाको माणिक्यानि च रत्नानि च माणिक्यरत्नानि माणिक्यरत्नैः खचिता माणिक्यरत्नखचिता, तां माणिक्यरत्नखचितां, हेम्न: इयं हैमीता हैमी सुवर्णमयीं, महतीचासौध्वजा च महाध्वजा, तां महाध्वजां दत्त्वान विद्यते भनः यस्य तद् अभङ्गं च तत् खसंगीतं च अभङ्गजसंगीतमा अभरजसंगीतेन भक्तिः, ताम् अखण्डरसङ्गीतभक्ति दर्शयत: स्म // 268 // सरलार्थ:- तो देवनाभाको माणिक्यरत्नखचितां सुवर्णमदी महाप्वजां दत्त्वा अभरङ्गेण सङ्गीतं कृत्वा स्वां भक्तिं अदर्शयताम् // 28 // ગુજરાતી - ત્યાર પછી માણેક અને રત્નોથી જડેલી સુવર્ણની મહાધજા ચડાવી અને અખંડિત ભાવોલ્લાસ પૂર્વક સંગીત ગાન કરી પ્રભુની પ્રત્યે પોતાની અવર્ણનીય ભકિત દેખાડી..૨૬૮૫ हिन्दी :- उसके बाद माणिक और रत्नों सेजडीहई स्वर्णमय महापताकाचडाई और अखंडित भावोल्लास के साथ संगीत गान कर के प्रभु के प्रति अपनी अवर्णनीय भक्ति दिखाई||२६८।। मराठी :- त्यानंतर त्या दोयांनी माणिक आणि रत्नांनी जडित सोन्यांची महाप्वजा चढविली आणि अखंडित भावनेच्या भरात संगीत गान करून प्रभुबदलची आपली अवर्णनीय भक्ति दाखविली.॥२६८॥ English - Then they hoisted a golden flag, studded with carbuncles and gems and then sang psalms of praise in honour to the Lord with unrefuted devotion, which revealed their ineffable faith and votary in the Lord. 251] P.P.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust