Book Title: Nabhak Raj Charitram Gujarati
Author(s): Merutungasuri, Sarvodaysagar
Publisher: Charitraratna Foundation Charitable Trust
View full book text ________________ शीरुतुबशिविरचित श्रीनामाकराजाचारितम् / अथाऽनन्तगुणोत्साहबखरोमाञ्चकधुकः।। नाभाकभूपतिर्धर्मशालास्थानमशिश्रियत् // 27 // आन्थय:- अथ अनन्तगुणोत्साहब रोमाञ्चकधुक: नाभाकभूपति: धर्मशालास्थानम् अशिनियत् // 27 // विवरणम:- अथ अनन्तेन गुण्यतेऽसौ अनन्तगुणः। अनन्तगुणश्चासौ उत्साहश्च अनन्तगुणोत्साहः अनन्तगुणोत्साहनवत: रोमाशः एवकधुकः येनस:अनन्तगुणोत्साहबद्धरोमाचकधुक: नाभाक: भूपति: धर्मशालाया: स्थानमअशिश्रियदाआश्रितवान् // 27 // सरलार्थ:- अथ अनन्तमुणेन उत्साहेज येन रोमाञ्चः एव कबुक: बब्दः अस्ति (अनन्तगुणोत्साहेन रोमाञ्चिताः) स: नाभाकनपः पर्मशालाया: स्थानम् अशिश्रिवत् आश्रितवान् / / 270 / / ગુજરાતી :- ત્યાર બાદ અનંતગણ ઉત્સાહથી, પ્રકૃદ્ધિત, રોમાંચવાળા નાભાક રાજાએ ધર્મશાળાના સ્થાનનો આશ્રય લીધો // 27 // हिन्दी :- बाद में अनंतगुने उत्साह से रोमांचित होकर उस नाभाक राजाने धर्मशाला के स्थान का आश्रय लिया।२७०।। मराठी :- नंतर अनंतपट उत्साहाने रोमांचित होऊन त्या नाभाक राजाने धर्मशाळेचा आश्रय घेतला.॥२७॥ English - Then the meritorious King Nabhak who was being horripilated with enthusiasm, took refuge in a hospice. तत्र न्याकतकल्पद्वर्डिण्डिमोद्घोषपूर्वकम्॥ स्वमर्थमर्थिसात्तन्यन्नदारिद्रं जगद् व्यधात् // 279 // अन्वयः- तत्र डिण्डिमोद्घोषपूर्वकंन्यकृतकल्पद्रुः स्वं अर्थिसात् तन्वन् स: जगत् अवारिध व्यधात् // 27 // विवरणम:- तत्र धर्मशालायां स्थित्वा डिण्डिमेन उद्घोष: (दानोद्घोषः) डिण्डिमोद्घोषः। डिण्डिमोद्घोष: पूर्व यस्मिन् कर्मणि यथा स्यात्तथा डिण्डिमोद्घोषपूर्वकं न्यकृत: तिरस्कृत: अधरीकृत: या कल्पनुः कल्पवृक्ष: येन सः न्यकतकल्पनुः दानेनाधरीकृतकल्पवृक्ष: स: नाभाक: स्वम् अर्थ धनम् अर्थिसात् अर्थ्यधीनं याचकाधीनं तन्यन् कुर्वन् जगद न विद्यते वारिधं यस्मिन् तद् अदारिधं वारिधरहितं व्यधात् अकरोत्।।२७१॥ RE 253] HERE P.P.AC. Gunratnasuri M.S. Jun Gun Aaradhak Trust
Loading... Page Navigation 1 ... 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320