Book Title: Nabhak Raj Charitram Gujarati
Author(s): Merutungasuri, Sarvodaysagar
Publisher: Charitraratna Foundation Charitable Trust

View full book text
Previous | Next

Page 292
________________ E MENT श्रीमरुतुङ्गस्त्रिविरचित धीनामाकराजाप्यरितम् इति सीमन्धरस्वामी-मुखात्ती चरितं निजम॥ श्रुत्वा प्रीती ज़िनं नत्वा, शत्रुअयमगच्छताम् // 26 // अन्धयः- इति सीमन्धरस्वामिमुखात् निजं चरितं श्रुत्वा प्रीतौ तौ जिनं नत्वा शत्रुअयम् अगच्छताम् // 26 // विवरणम:- इति इत्थं सीमन्धरस्वामिनः मुखं सीमन्धरस्वामिमुखं, तस्मात् सीमन्धरस्वामिमुखात् निज चरितं श्रुत्वा आकर्ण्य प्रीतौ ___ सन्तुष्टौ तौ देवनाभाको जिनं सीमन्धरस्वामिनं नत्वा प्रणम्य शत्रुअयम् अगच्छताम् // 26 // सरलार्य:- इत्यं सीमन्धरस्वामिनः मुखात निजं चरित्रं श्रुत्वा तो देव: नाभाकनृपः च प्रीतो भूत्वा सीमन्धरस्वामिनं नत्वा शत्रुअवम् अगच्छताम्।।२६५॥ ગુજરાતી:- આ પ્રમાણે સીમંધર સ્વામીના શ્રીમુખથી દેવ અને નાભાકરા પોતપોતાનું ચરિત્ર સાંભળી ઘણા હર્ષિત થયા, અને તે પ્રભુને વંદન કરી શ્રી શત્રુંજય પર્વત ઉપર ગયાર૬પા हिन्दी :- इस तरह श्री सीमन्धर स्वामी के मुखसे वह देव और नाभाक राजा अपने अपने चरित्र सुनकर बडे ही हर्षित हुए, और प्रभु को प्रणाम कर के श्री शत्रुजय पर्वत पर गये||२६५॥ मराठी :- तो देव व नाभाक राजा ह्याप्रमाणे श्री सीमन्यर स्वामीच्या मुखांतून आपआपले चरित्र ऐकून फारच आनंदित झाले. श्री जिन प्रभूला नमस्कार करून श्री शत्रुजय पर्वतावर गेले.॥२६॥ English:- In this manner, both the God and King Nabhak were overcome with contentment when they had heard their respective biographies being narrated by the Lord Simandar. And then after paying their obeisance to the Lord, they arrived back to the mount of Satrunjay.

Loading...

Page Navigation
1 ... 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320