Book Title: Nabhak Raj Charitram Gujarati
Author(s): Merutungasuri, Sarvodaysagar
Publisher: Charitraratna Foundation Charitable Trust
View full book text
________________ श्रीमस्तुस्ििसरचित श्रीनामाकशजायरितम् ] E RE Note - Mahapratiharyea's. 1) The Ashoka tree, 2) The ordinary Gods showering flowers, (Pushe Vnust) 3) Playing the divine musical instruments, (Divye Dhuani) 4) Chamar (Afan prepared out of the tail of a specific cow-chamr) 5) The Throne (Sihasan) 6) Halo (Bhamandal) 7) Kettle drums (Dundubhi) 8) The royal Umberalla (Chhatra) : समुद्रसिंहयो गगोष्ठिकस्य च सा कथा / यथा युगन्धराचार्य: प्रोक्ता स्वामी तथाऽऽदिशत् // 26 // अन्धयः- सामुद्रसिंहयो: नागगोष्ठिकस्य च सा कथा युगन्धराचार्य : यथा प्रोक्ता तथा स्वामी आविशत् // 26 // विवरणम्:- समुद्रथ सिंहश्च समुद्रसिंही, तयोः समुद्रसिंहयो:, नागश्चासौ गोष्ठिकश्च नागगोष्ठिक: तस्य नागगोष्ठिकस्य च कथा सरलार्थ:- समुद्रसिंहयो: नागगोष्ठिकस्य च कथा युगन्धराचार्य: यथा कथिता तथैव सीमन्धरस्वामी तां कथाम् अकधवत्॥२६॥ ગુજરાતી:- આ પ્રાણેનાભાઉ રાજાનો પ્રશ્ન સાંભળી પ્રભુ શ્રી સીમંધર સ્વામીએ જેવી રીતે યુગંધરાચાર્યે સમુદ્રપાલ સિંહ અને નારગોષિકની કથા કહી હતી તેવી રીતે સંપૂર્ણ કથા કહી 261 हिन्दी :- इस तरह कानाभाकराजा का सवाल सुनकर प्रभु श्री सीमन्धरस्वामीने श्री युगन्धराचार्य ने समुद्रपाल, सिंह और नागगोष्ठिक की कथा जैसे कही थी, उसी प्रकार पूर्णतया कही||२६१॥ र REARREERPREM