Book Title: Nabhak Raj Charitram Gujarati
Author(s): Merutungasuri, Sarvodaysagar
Publisher: Charitraratna Foundation Charitable Trust

View full book text
Previous | Next

Page 288
________________ श्रीमस्तुस्ििसरचित श्रीनामाकशजायरितम् ] E RE Note - Mahapratiharyea's. 1) The Ashoka tree, 2) The ordinary Gods showering flowers, (Pushe Vnust) 3) Playing the divine musical instruments, (Divye Dhuani) 4) Chamar (Afan prepared out of the tail of a specific cow-chamr) 5) The Throne (Sihasan) 6) Halo (Bhamandal) 7) Kettle drums (Dundubhi) 8) The royal Umberalla (Chhatra) : समुद्रसिंहयो गगोष्ठिकस्य च सा कथा / यथा युगन्धराचार्य: प्रोक्ता स्वामी तथाऽऽदिशत् // 26 // अन्धयः- सामुद्रसिंहयो: नागगोष्ठिकस्य च सा कथा युगन्धराचार्य : यथा प्रोक्ता तथा स्वामी आविशत् // 26 // विवरणम्:- समुद्रथ सिंहश्च समुद्रसिंही, तयोः समुद्रसिंहयो:, नागश्चासौ गोष्ठिकश्च नागगोष्ठिक: तस्य नागगोष्ठिकस्य च कथा सरलार्थ:- समुद्रसिंहयो: नागगोष्ठिकस्य च कथा युगन्धराचार्य: यथा कथिता तथैव सीमन्धरस्वामी तां कथाम् अकधवत्॥२६॥ ગુજરાતી:- આ પ્રાણેનાભાઉ રાજાનો પ્રશ્ન સાંભળી પ્રભુ શ્રી સીમંધર સ્વામીએ જેવી રીતે યુગંધરાચાર્યે સમુદ્રપાલ સિંહ અને નારગોષિકની કથા કહી હતી તેવી રીતે સંપૂર્ણ કથા કહી 261 हिन्दी :- इस तरह कानाभाकराजा का सवाल सुनकर प्रभु श्री सीमन्धरस्वामीने श्री युगन्धराचार्य ने समुद्रपाल, सिंह और नागगोष्ठिक की कथा जैसे कही थी, उसी प्रकार पूर्णतया कही||२६१॥ र REARREERPREM

Loading...

Page Navigation
1 ... 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320