Book Title: Nabhak Raj Charitram Gujarati
Author(s): Merutungasuri, Sarvodaysagar
Publisher: Charitraratna Foundation Charitable Trust
View full book text
________________ श्रीमरुतुङ्गशिविरथित श्रीनामाकराजाचरितम् ] **** * अथो देवगुरुश्नत्वा, सत्त्वाधिकशिरोमणिः॥ नाकिक्लृप्तविमानेन, विदेहेषु ययौ नृपः // 25 // अन्यथ:- अथो सत्याधिकशिरोमणि: नृपः देवगुरून् नत्वा नाकिकलृप्तविमानेन विदेहेषु ययौ // 259 // विवरण:- अथो अनन्तरं सत्त्वेन अधिका: सत्वाधिका: (सत्वमधिकं येषां ते सत्त्वाधिका: इति वा) सत्त्वाधिकानां शिरोमणिः सत्त्वाधिकशिरोमणिः सत्त्वशाल्यग्रेसर:जन् पातीति नृपः नाभाक: देवाश्च गुरवश्च देवगुरव: तान् देवगुरून् नत्वा सुरेण क्लृप्तं रचितं नाकिक्लृप्तमा नाकिक्लृप्तं च तद् विमानंच नाकिक्लृप्तनं, तेननाकिक्लप्तविमानेन सुररचितविमानेन विदेहेषु क्षेत्रेषु ययौ जगाम // 259 // सरलार्थ:- अनन्तरं सत्त्वशालिशिरोमणि: नृपः नाभाक: देवगुरुन् नत्वा सुररचितविमानेन विदेहेषु यो / / 259|| ગુજરાતી:- ત્યાર બાદ દેવે વિમાન બનાવ્યું, તેની અંદર સત્વશાળી, પુરુષોમાં શિરોમણિ નાભાક રાજા દેવ ભગવાન અને ગુરને નમસ્કાર કરી બેઠો, અને દેવની સહાયથી તે વિમાન વડે મહાવિદેહ ક્ષેત્રમાં જ્યાં ત્રીસીમંધર સ્વામી બિરાજેલા હતા ત્યાં ગયો. 25 हिन्दी :- तब बाद में देवने विमान तैयार किया, उस में सत्वशील पुरुष के शिरोमणि नाभाक राजा देव (भगवान) और गुरु को प्रणाम कर के बैठ गया और उस देव की सहायता से वह विमान जहाँ महाविदेह क्षेत्र मे श्री सीमन्धर स्वामी विराजमान थे वहाँ गया। मराठी :- त्यानंतर अत्यन्त सत्त्वशील, लोकात श्रेष्ठ असलेला नाभाक राजा देव (भगवान) आणि गुरूंना नमस्कार करुन देवांनी तयार केलेल्या विमानाने विदेह क्षेत्रात गेला.॥२५९।। English - Then the God prepared a plane, which would take them to the Mahavedeha Schetra where the Lord, Simandhar's glory and power reigns. Then saluting the almighty God and his spirit al instructor, King Nabhak boarded the plane and in due-course reached his destination.