Book Title: Nabhak Raj Charitram Gujarati
Author(s): Merutungasuri, Sarvodaysagar
Publisher: Charitraratna Foundation Charitable Trust

View full book text
Previous | Next

Page 287
________________ TETीमेलतु शिविरक्षित भीमानाकराणास्ति * | श्रीमेकतामरिविशशित शीनामाकराणायरितम् ** तत्राअष्टप्रातिहार्यश्री-सेव्यं सीमन्धरं जिनम्॥ नत्वाऽपृच्छच्चिरत्नो मेऽन्तरायः कोऽयमित्यसौ // 26 // अन्वय:- असौ तत्र अष्टप्रातिहार्यश्रीसेव्यं सीमन्धरं जिनं नत्वा अपृच्छत् - मम कोऽयं चिरत्न: अन्तराय: अस्ति? // 260 // विवरणम्:- असौ नाभाकः तत्र विदेहेषु अष्टौ प्रातिहार्याणि एव श्री: अष्टप्रातिहार्यश्री: अष्टप्रातिहार्य-श्रिया सेव्यं श्रीसेव्यं सीमन्धरं जिनं नत्वा वन्दित्वा अपृच्छत् / मम अयं क: चिरत्न चिरन्तन: अन्तराय: विघ्न: अस्ति? इति // 260 // सरलार्थ:- असौ नाभाकः तत्र विदेहेषु अष्टप्रातिहार्यश्रिया सेवितुं योग्यं श्रीसीमन्परं जिनं नत्वाऽपृच्छत् - मम अयं क: चिरंतन: अन्तरायः अस्ति। इति // 26 // ગુજરાતી:- ત્યાં આઠ મહાપ્રાતિહાર્યરૂપ લકમી વડે સેવાતા શ્રીસીમન્દર જિનેને વંદન કરી પૂછયું, “હે પ્રભો! મને ઘણા લાંબા गया थुतराभवाछ.? // 26 // हिन्दी :- उस आठ महाप्रतिहार्यरूप लक्ष्मी द्वारा सेवित श्रीसीमन्धर जिनेन्द्र को प्रणाम करके पूछा, "हे प्रभो। मुझे बहुत लंबे समय से, क्या अंतराय कर्म लगा है?"||२६०॥ मराठी :- त्या नाभागाने महाविदेक्षेत्रात आठ महाप्रातिहार्यरूपी लक्ष्मी ज्यांची सेवा करीत आहे. अशा श्रीसीमन्पर स्वामींना नमस्कार करून विचारले, "हे प्रभो / मला कित्येक दिवसापासून कोणते अंतराय कर्म त्रास देत आहे." English :- When he reached there he happened to see the eight Laxmi's in the form of the eight Mahapratiharyiea's deeply engrossed in vendering their humble services to the almighty Simandar. Paying his homage to the Lord, the king asked him for how long would the disturbances of his past sins would keep causing a fracas in his life. A P.P.AC. Gunratnasuri M.S. Jun Gun Aaradhak Trust

Loading...

Page Navigation
1 ... 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320