Book Title: Nabhak Raj Charitram Gujarati
Author(s): Merutungasuri, Sarvodaysagar
Publisher: Charitraratna Foundation Charitable Trust

View full book text
Previous | Next

Page 284
________________ REP R Eमेतुभूरिविशस्थित श्रीनाभाकशजायरितम् REE तत् क्षमस्व महाभागा यदेवं क्लेशितो भवान।। तुष्टोऽस्मि तव सत्त्वेन, वरं वृणु वरं वृणु॥२५७॥ अन्वय:- महाभागा यद् एवं भवान् क्लेंशितः। तत्क्षमस्वा अहं तव सत्त्वेन तुष्टः अस्मिा वरं वृणु वरं वृणु // 257 / / विवरणम्:- महान भागः यस्य सः महाभागः, तत्सम्बुद्धौ हे महाभागा भाग्यशालिन्। मया यद् यस्मात् कारणात् भवान् एवं क्लेशित: क्लेशंदु:खं प्रापितः। तत् क्षमस्वा अहं तव सत्त्वेन तुष्टः अस्मिा अत: इष्टं वरं वृणु। वरं वृणु। सरलार्थ:- हे महाभागा मया भवान् क्लेशं प्रापितः, तत्क्षमस्वा अहं तव सत्त्वेन तुष्टः अस्मिा त्वं वरं वृणु। वरं वृणुम् / / 257 / / ગજરાતી:- “હે મહાભાગ્યશાલી! જે મેં તમને :ખ આપ્યું તે બદલ જમા કરો. હું તમારા સાથી સંતુટથયો છું, માટે જે તમારે જોઇએ તે વરદાન માગી લ્યો”ાર૫ા . हिन्दी:- "हे महाभाग्यशाली। मैने आपको जोद:ख दिया उसके लिए क्षमा करो। मैं तुम्हारे सत्व से संतुष्ट हो गया है, इसलिये तुम्हे जो वरदान चाहिये वह मांग लो"॥२५७॥ मराठी:- "हे महाभाग्यशाली। मी तुम्हाला.दुःख दिले त्या बदल मला क्षमा करा. मी तुमच्या सत्वाने संतुष्ट झालो आहे, म्हणून तुम्हाला जो पाहिजे तो वर माग्न प्या.२५७।। English - The God then addressing him as a man of providence, asked for apolozies, as he had put him into an incommodious situation. He added that he was pleased with him and therfore requested him to ask for a boon. 條條條條條條條極a]睡睡睡睡極棒幢幢幢列

Loading...

Page Navigation
1 ... 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320