________________ REP R Eमेतुभूरिविशस्थित श्रीनाभाकशजायरितम् REE तत् क्षमस्व महाभागा यदेवं क्लेशितो भवान।। तुष्टोऽस्मि तव सत्त्वेन, वरं वृणु वरं वृणु॥२५७॥ अन्वय:- महाभागा यद् एवं भवान् क्लेंशितः। तत्क्षमस्वा अहं तव सत्त्वेन तुष्टः अस्मिा वरं वृणु वरं वृणु // 257 / / विवरणम्:- महान भागः यस्य सः महाभागः, तत्सम्बुद्धौ हे महाभागा भाग्यशालिन्। मया यद् यस्मात् कारणात् भवान् एवं क्लेशित: क्लेशंदु:खं प्रापितः। तत् क्षमस्वा अहं तव सत्त्वेन तुष्टः अस्मिा अत: इष्टं वरं वृणु। वरं वृणु। सरलार्थ:- हे महाभागा मया भवान् क्लेशं प्रापितः, तत्क्षमस्वा अहं तव सत्त्वेन तुष्टः अस्मिा त्वं वरं वृणु। वरं वृणुम् / / 257 / / ગજરાતી:- “હે મહાભાગ્યશાલી! જે મેં તમને :ખ આપ્યું તે બદલ જમા કરો. હું તમારા સાથી સંતુટથયો છું, માટે જે તમારે જોઇએ તે વરદાન માગી લ્યો”ાર૫ા . हिन्दी:- "हे महाभाग्यशाली। मैने आपको जोद:ख दिया उसके लिए क्षमा करो। मैं तुम्हारे सत्व से संतुष्ट हो गया है, इसलिये तुम्हे जो वरदान चाहिये वह मांग लो"॥२५७॥ मराठी:- "हे महाभाग्यशाली। मी तुम्हाला.दुःख दिले त्या बदल मला क्षमा करा. मी तुमच्या सत्वाने संतुष्ट झालो आहे, म्हणून तुम्हाला जो पाहिजे तो वर माग्न प्या.२५७।। English - The God then addressing him as a man of providence, asked for apolozies, as he had put him into an incommodious situation. He added that he was pleased with him and therfore requested him to ask for a boon. 條條條條條條條極a]睡睡睡睡極棒幢幢幢列