Book Title: Nabhak Raj Charitram Gujarati
Author(s): Merutungasuri, Sarvodaysagar
Publisher: Charitraratna Foundation Charitable Trust

View full book text
Previous | Next

Page 272
________________ - * भीमेरुतममूरिविचित श्रीनामाकरजापितम्। श्रीमेरुतुङ्गशिविरचित श्री-भाकराजारितम् गगनचुम्बिनि मन्दिरे स्वच्छेन निर्मलेन मनसा या जगाम // 24 // सलार्थ:- आश्चर्वपरिपूर्णमनाः सः तवा सह तेजसा समूहेन युक्ते गगनचुम्बिनि मन्दिरे स्वच्छेन मनसा जगाम // 244 // આ ગુજરાતી:-તારબાદ આશ્ચર્યથી પૂર્ણ બનેલા હદયવાળો નાભાક આકાશમાં વ્યાપી રહેલા તેજના ઝળહળા વાળા એક મહેલમાં ને રસી સાથે સ્વસ્થ ચિત્તે ગયો.i૨૪૪ हिन्दी :- बाद में आश्चर्यचकित सा वह राजा (आसमान) आकाशतक पहुँचे हुए और तेज से प्रकाशमान होनेवाले एक सुंदर महल में उस स्त्री के साथ स्वच्छ चित्त से गया।२४४॥ वि मराठी :- नंतर आश्चर्याने युक्त मन असलेला तो राजा प्रकाशाने चमकणान्या गगनचुंबी मंदिरात त्या स्त्री बरोबर स्वच्छ मनानें गेला।२४४॥ English - Then the king was overcome with astonishment, when he happened to see a palace, whose pinnacle touched the sky and it was shinning with utmost radiance. He then entered the palace, along with the woman with a clear and a pure mind. स तत्र चित्रकृपाः, सारश्रृङ्गारहारिणीः॥ हरिणाक्षीनिरीक्षिष्ट, विलसन्ती: सहस्त्रशः // 245 // अन्यय:- सः तत्र चित्रकृपा: सारशृङ्गारहारिणी: विलसन्ती: सहस्त्रश: हरिणाक्षी: निरैशिष्टा२४५॥ विवरणम्:- स: नाभाकः तत्र तस्मिन् मन्दिरे चित्रमाश्चर्य करोतीति चित्रकृत् आश्चर्यकारि चित्रकृत रूपं यासां ता: चित्रकृयूपा: आश्चर्यकारिरूपशालिन्यः, ता: चित्रकृद्रूपा: आश्चर्यकारिरूपशालिनी:, सारश्वासौशृङ्गारच सारशृङ्गारः। सारशृङ्गारेण हरन्ति इत्येवंशीला: सारशृङ्गारहारिण्य:, ता: सारशृङ्गारहारिणी: सर्वोत्कृष्टशकारैः मनोहारिणी: विलसन्ती: विलासं कुर्वाणा सहस्त्रश: हरिणस्य अक्षिणीव अक्षिणी यासांता:हरिणाझ्य: ता:हरिणाक्षी: सुन्दरी: निरैक्षिष्ट अवाक्षीद // 24 // KOLKATA 228] ** ***

Loading...

Page Navigation
1 ... 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320