Book Title: Nabhak Raj Charitram Gujarati
Author(s): Merutungasuri, Sarvodaysagar
Publisher: Charitraratna Foundation Charitable Trust
View full book text
________________ - * भीमेरुतममूरिविचित श्रीनामाकरजापितम्। श्रीमेरुतुङ्गशिविरचित श्री-भाकराजारितम् गगनचुम्बिनि मन्दिरे स्वच्छेन निर्मलेन मनसा या जगाम // 24 // सलार्थ:- आश्चर्वपरिपूर्णमनाः सः तवा सह तेजसा समूहेन युक्ते गगनचुम्बिनि मन्दिरे स्वच्छेन मनसा जगाम // 244 // આ ગુજરાતી:-તારબાદ આશ્ચર્યથી પૂર્ણ બનેલા હદયવાળો નાભાક આકાશમાં વ્યાપી રહેલા તેજના ઝળહળા વાળા એક મહેલમાં ને રસી સાથે સ્વસ્થ ચિત્તે ગયો.i૨૪૪ हिन्दी :- बाद में आश्चर्यचकित सा वह राजा (आसमान) आकाशतक पहुँचे हुए और तेज से प्रकाशमान होनेवाले एक सुंदर महल में उस स्त्री के साथ स्वच्छ चित्त से गया।२४४॥ वि मराठी :- नंतर आश्चर्याने युक्त मन असलेला तो राजा प्रकाशाने चमकणान्या गगनचुंबी मंदिरात त्या स्त्री बरोबर स्वच्छ मनानें गेला।२४४॥ English - Then the king was overcome with astonishment, when he happened to see a palace, whose pinnacle touched the sky and it was shinning with utmost radiance. He then entered the palace, along with the woman with a clear and a pure mind. स तत्र चित्रकृपाः, सारश्रृङ्गारहारिणीः॥ हरिणाक्षीनिरीक्षिष्ट, विलसन्ती: सहस्त्रशः // 245 // अन्यय:- सः तत्र चित्रकृपा: सारशृङ्गारहारिणी: विलसन्ती: सहस्त्रश: हरिणाक्षी: निरैशिष्टा२४५॥ विवरणम्:- स: नाभाकः तत्र तस्मिन् मन्दिरे चित्रमाश्चर्य करोतीति चित्रकृत् आश्चर्यकारि चित्रकृत रूपं यासां ता: चित्रकृयूपा: आश्चर्यकारिरूपशालिन्यः, ता: चित्रकृद्रूपा: आश्चर्यकारिरूपशालिनी:, सारश्वासौशृङ्गारच सारशृङ्गारः। सारशृङ्गारेण हरन्ति इत्येवंशीला: सारशृङ्गारहारिण्य:, ता: सारशृङ्गारहारिणी: सर्वोत्कृष्टशकारैः मनोहारिणी: विलसन्ती: विलासं कुर्वाणा सहस्त्रश: हरिणस्य अक्षिणीव अक्षिणी यासांता:हरिणाझ्य: ता:हरिणाक्षी: सुन्दरी: निरैक्षिष्ट अवाक्षीद // 24 // KOLKATA 228] ** ***