Book Title: Nabhak Raj Charitram Gujarati
Author(s): Merutungasuri, Sarvodaysagar
Publisher: Charitraratna Foundation Charitable Trust

View full book text
Previous | Next

Page 275
________________ PREEEETीलतभरिनिखित शीनामाकारिता हिन्दी :- "हे गुणसमुद्र। आप हमारे भाग्य से ही यहाँ पधारे है, यह स्त्रियों का राज्य है और यहाँ जो भी आता है उन को हम पति की तरह मानते है।।२४७॥" मराठी :- हे गुणनिधे। आमच्या भाग्यानेच तुम्ही येथे आलात. हे स्त्रियांचे राज्य आहे आणि जो येथे येतो त्याला आम्ही पति म्हणूनच मानतो.॥२४७|| English :- Addressing king Nabhak as an ocean of potentialities, the queen said to him that they were fortunate to have him in their midst. She added that this was a kingdom of women and the man who enters here is treated as a husband by one and all. श्रुत्वेति नृपतिर्दध्यौ संकटान्तरमागतम्॥ मौनमेवाऽत्र मे श्रेयो मौनं सर्वार्थसाधनम्॥२४८॥ अन्यय:- इति श्रुत्वा नृपति: दध्यौ - सङ्कटान्तरम् आगतम्। अत्र मे मौनमेव श्रेयः। मौनं सर्वार्थसाधनम् अस्ति।२४८॥ . विवरणम्:- इति स्वामिन्या: वचनं श्रुत्वा नृणां पति: नृपति: नृपः दध्यौ चिन्तयामासा इदम् अन्यत् सङ्कटं सकटान्तरम् आगतम् अस्तिा अत्र विषये मे मम मौनमेव मौनधारणमेव श्रेय: कल्याणकारकमस्तिा तथाहि मौनं सर्वे च ते अर्थाश्च सर्वार्थाः। सर्वार्थानां साधनं सर्वार्थसाधनमस्ति। मौनेन सर्वाणि कार्याणि सिध्यन्ति // 24 // सरलार्थ:- इति तासां सुन्दरीणां स्वामिन्याः वचनं श्रुत्वा नृपः व्यचिन्तयत् एतदपरं सङ्कटं अस्ति। अत्र मम मौनमेव श्रेयः। तथाहि - मौनं सर्वार्थसाधकमस्ति // 248 / / ગુજરાતી :- આ પ્રમાણે હસહિત પ્રેમાળ વચનવિલાસ સાંભળી રાજા વિચારવા લાગ્યો, “આ વળી મારે માથે બીજું સંકટ આવી પડ્યા “ઇ વ્યાઘ ઇતસ્તતી' એ ન્યાય પ્રમાણે હું પણ અહીં સપડાયો છું. હવે આવા પ્રસંગે મારે મૌન ધારણ કરવું એ જ સર્વથા શ્રેયકર છે, કારણ કે મૌન એ સર્વ ઈચ્છિત વસ્તુનું સાધન છે.” 248 ની P.P.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust

Loading...

Page Navigation
1 ... 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320