Book Title: Nabhak Raj Charitram Gujarati
Author(s): Merutungasuri, Sarvodaysagar
Publisher: Charitraratna Foundation Charitable Trust
View full book text
________________ भीमेकन्तुशिविणाशित धीनामाकराणाकारितम् हिन्दी:- इस तरह स्नेहयुक्त प्रिय वचन सुनकर राजासोचने लगा, : अब मुझपर यहसंकट आ गया है," 'इतोव्याघ्र इतस्तथी इस न्याय के समान मैं भी फसगया है. अब इस प्रसंग में मुझे मौन धारण करना ही अच्छा होगा क्योंकि मौनयही सब इच्छित वस्तु का साधन है"॥२४८॥ मराठी:- त्वामुन्दरीच्या स्वामिनीचे ते वचन ऐकन राजा विचारात पहला, "हे पुन्हा माझ्या डोक्यावर दुसरे संकट येऊन कोसळले, 'इतो व्याघ्रः इतस्तटी' या न्यायाप्रमाणे मी सुद्धा येथे कात्रीत सापडलो आहे. आता अशा प्रसंगामध्ये मला मौन धारण करणे हेच सर्वथा योग्य आहे, कारण मौन हेच सर्व इच्छित वस्तूचे साधन आहे."॥२४८॥ English - Having heard the quintessentializing words of the queen, the king thought that he was now in a hazardous crisis, where he sights death on both the boundaries. So he decides that the best way to be free from such a lurch, is to keep mum. इति तूष्णी स्थित भूपे, मुख्याविष्टा: स्त्रियोऽपिता:॥ स्नानभोजनसागग्री, सज्जीकृत्योपतस्थिरे // 249 // अन्धयः- इति भूपे तूष्णी स्थिते मुख्यादिष्टा: ता: स्त्रियः अपि स्नानभोजनसामग्री सज्जीकृत्य उपतस्थिरे॥२४॥ विवरणम:- इति मत्थाभुवं पातीति भूपः तस्मिन् भूपे नृपे तूष्णी स्थिते सतिमुख्यया स्वामिन्या आदिष्टा: मुख्यादिष्टा: स्वामिन्याविष्टाः ताः खियः सुन्दर्यः अपि स्नानं च भोजनं च स्नानभोजने। स्नानभोजनयोः सामग्री स्नानभोजनसामग्री तां स्नानभोजनसामग्री न सज्जा असज्जा, असज्जां सज्जां कृत्वा सज्जीकृत्य उपतस्थिरे उपस्थिता: बभूवुः // 24 // सरलार्थ:- इति मौनमेव वरमिति मत्वा भूपः यदा तूष्णी स्थित: तदा स्वामिन्या आदिष्टा: ताः सर्वाः सुन्दर्यः स्नानस्थ भोजनस्वर सामनी सज्जीकृत्व उपस्थिताः अभवन् / / 249 / / ગુજરાતી:- આ પ્રમાણે જયારે રાજાએ મૌન ધારણ કરી કાંઇ પણ ઉત્તર આપ્યો નહીં ત્યારે તે મુખ સ્વામીનિના હુકમથી બીક છે સુંદરીઓ સ્નાન અને ભોજનની સામગ્રી તૈયાર કરી રાજની સમક્ષ ઉપસ્થિત થઈ. અને કહ્યું.૨૪ PP.AC.Gunratnasuri M.S.