Book Title: Nabhak Raj Charitram Gujarati
Author(s): Merutungasuri, Sarvodaysagar
Publisher: Charitraratna Foundation Charitable Trust
View full book text
________________ * भीमेलतुजशिविरचित भीनामाकराणाचरितम् EEEEEEE अहो! किमेतदित्येवं, साश्चर्ये नृपपुङ्गवे।। सौरभ्याकृष्टभृङ्गालिः, पृष्पवृष्टिर्दिवोऽपतत् // 25 // अम्यय:- अहो! एतत् किं इत्येवं साश्चर्ये नूपपुङ्गवे दिव: सौरभ्याकृष्टभृङ्गालि: पुष्टवृष्टिः अपतत् // 25 // विवरणम:- अहो। एतं किम् इति एवं आश्चर्येण सह वर्ततेऽसौसाश्चर्यः तस्मिन् साश्चर्ये बिस्मिते नृपपुङ्गवे नृपश्रेष्ठेसति दिव: आकाशात सुरभे: भाव: सौरभ्यम्। सौरभ्येन आकृष्टा भृङ्गानां भ्रमराणामालि: पक्तिः यया सा सौरभ्याकृष्टभृङ्गालि: सुरभिगन्धाकृष्टभ्रमरपक्तिः पुष्पाणां वृष्टिः पुष्पवृष्टिः अपतत् निपपात // 25 // सरलार्ष:- अहो! एतत् किं? इति नृपश्रेष्ठे नाभाके विस्मिते सति आकाशात् सुगन्धिपुष्पवृष्टिः अपतत्। वा सुगन्धेन भ्रभरपडितमाकर्षत् // 254|| ગજરાતી:-“અહો આતે શું સ્વપ્ન છે કે સાચો બનાવ છે?' એ પ્રમાણે આશ્ચર્યમાં ગરકાવ બનેલો પર વિચાર કરે છે તેવામાં આકાશમાંથી પુષોની વૃદ્ધિ થઈ ર૫૪માં हिन्दी :- "अरे। यह क्या स्वप्न है या सत्य घटना है?" इस प्रकार आश्चर्य में डुबा वह राजा विचार करता है उतने में आसमान से सुगंध खींचकर लायी हुई भ्रमरों की पंक्तिसे व्याप्त फूलों की वर्षा हुई||२५४॥ मराठी :- "अरे। हे काय?" असे म्हणून आश्चर्यचकित झालेल्या राजावर आकाशातून सुगंधामुळे मुंग्याच्या पंक्तींना आकर्पून घेणाऱ्या सुगंधी फुलांची वृष्टि झाली.॥२५४॥ English - At this astonishing incident, the King wondered if he was in a trance or was ita dream. Just then, there was a shower of flowers, whose fresh odoriferousness attracted many black wasps. RAHATE |237 INTER PP.AC.GunratnasuriM.S. Jun Gun Aaradhak Trust