Book Title: Nabhak Raj Charitram Gujarati
Author(s): Merutungasuri, Sarvodaysagar
Publisher: Charitraratna Foundation Charitable Trust

View full book text
Previous | Next

Page 278
________________ Jo FREE * श्रीमलतुङ्गशिविरचित मीनाभाकराजाचरितम् | मराठी:- "हे प्राणेशा आमच्या वर त्वरित कृपादृष्टी करुन स्नान आणि रुचीनुसार भोजन करून आमच्या सोबत आदुष्यभर भोग __ भोगा, येथे आमच्यापैकी कोणाकडूनही कोणत्याही प्रकारची भिती बाळगू नका.॥२५०॥" English :- When this was arranged, they, addressing King Nabhak as their husband, asked him to have a bath and food according to his likes and dislikes and thereafter continue staying with them for his whole life, experiencing the pleasures of seductive passions and joy. एवं वदन्त्य: शीताम्भ:सिता-द्राक्षाम्भसी अपि॥ सिताघृतपुर:स्निग्ध- पायसादिच तत्पुरः॥२५॥ प्रदर्श्य चाटुभिर्वाक्य - रूपसर्गाननेकशः॥ पूर्व - कृत्वाऽनुकूलांस्ता:, प्रतिकूलानपि व्यधुः // 252 // अन्वयः- एवं वदन्त्यः शीताम्भ: सिता - द्राक्षाम्भसी अपि सिताघृतपुर:स्निग्धपायसादि च तत्पुरः (अग्रिमेण श्लोकेन सम्बन्ध:) // 25 // प्रदर्श्य पूर्व चाटुभिः वाक्यैः अनेकश: अनुकूलान् उपसर्गान् कृत्वा ता: प्रतिकूलानपि उपसर्गान् व्यधुः // 252 // विवरणम्:- एवं वदन्त्य: ब्रुवत्य: ता: सुन्दर्य: तस्य नाभाकस्य पुरः पुरत: शीतं च तद् अम्भःच शीताम्भः, सुरभिशीतलजलं, सिता शर्करा च द्राक्षाम्भश्च सिताद्राक्षाम्भसी शर्कराद्राक्षोदके सिताच घृतंच सिताघृते। सिताघृताभ्यां युक्तं स्निग्धं स्वादिष्टं पायसादि दूधपाकदिमिष्टान्नम् // 25 // प्रदर्श्य दर्शयित्वा पूर्व प्रथमं चाटुभिः मधुरैः वाक्यैः वचनैः अनेकश:अनेकान् अनुकूलान् उपसर्गान् कृत्वाऽनन्तरं ता: 'प्रतिकूलानपि उपसर्गान् व्यधु: चक्रुः॥२५२॥ सरलार्थ:- एवं वन्दत्व: ता: सुन्दर्य: नाभाकस्य पुरः सुरभिशीतलं जलं सितां द्राक्षाम्भः शर्करावृतयुक्तं स्निग्यं दुग्धपाकादिमिष्टान्नम् (अविमेन श्लोकेन संबंन्प) // 251 // ता: प्रदर्श्व प्रथम मधुरै: वचनै: अनुकूलान् अनेकश: उपसर्गान् चक्रुः। तत: प्रतिकूलानपि उपसर्गात् व्यधुः // 252 / / 234]

Loading...

Page Navigation
1 ... 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320