Book Title: Nabhak Raj Charitram Gujarati
Author(s): Merutungasuri, Sarvodaysagar
Publisher: Charitraratna Foundation Charitable Trust
View full book text
________________ Jo FREE * श्रीमलतुङ्गशिविरचित मीनाभाकराजाचरितम् | मराठी:- "हे प्राणेशा आमच्या वर त्वरित कृपादृष्टी करुन स्नान आणि रुचीनुसार भोजन करून आमच्या सोबत आदुष्यभर भोग __ भोगा, येथे आमच्यापैकी कोणाकडूनही कोणत्याही प्रकारची भिती बाळगू नका.॥२५०॥" English :- When this was arranged, they, addressing King Nabhak as their husband, asked him to have a bath and food according to his likes and dislikes and thereafter continue staying with them for his whole life, experiencing the pleasures of seductive passions and joy. एवं वदन्त्य: शीताम्भ:सिता-द्राक्षाम्भसी अपि॥ सिताघृतपुर:स्निग्ध- पायसादिच तत्पुरः॥२५॥ प्रदर्श्य चाटुभिर्वाक्य - रूपसर्गाननेकशः॥ पूर्व - कृत्वाऽनुकूलांस्ता:, प्रतिकूलानपि व्यधुः // 252 // अन्वयः- एवं वदन्त्यः शीताम्भ: सिता - द्राक्षाम्भसी अपि सिताघृतपुर:स्निग्धपायसादि च तत्पुरः (अग्रिमेण श्लोकेन सम्बन्ध:) // 25 // प्रदर्श्य पूर्व चाटुभिः वाक्यैः अनेकश: अनुकूलान् उपसर्गान् कृत्वा ता: प्रतिकूलानपि उपसर्गान् व्यधुः // 252 // विवरणम्:- एवं वदन्त्य: ब्रुवत्य: ता: सुन्दर्य: तस्य नाभाकस्य पुरः पुरत: शीतं च तद् अम्भःच शीताम्भः, सुरभिशीतलजलं, सिता शर्करा च द्राक्षाम्भश्च सिताद्राक्षाम्भसी शर्कराद्राक्षोदके सिताच घृतंच सिताघृते। सिताघृताभ्यां युक्तं स्निग्धं स्वादिष्टं पायसादि दूधपाकदिमिष्टान्नम् // 25 // प्रदर्श्य दर्शयित्वा पूर्व प्रथमं चाटुभिः मधुरैः वाक्यैः वचनैः अनेकश:अनेकान् अनुकूलान् उपसर्गान् कृत्वाऽनन्तरं ता: 'प्रतिकूलानपि उपसर्गान् व्यधु: चक्रुः॥२५२॥ सरलार्थ:- एवं वन्दत्व: ता: सुन्दर्य: नाभाकस्य पुरः सुरभिशीतलं जलं सितां द्राक्षाम्भः शर्करावृतयुक्तं स्निग्यं दुग्धपाकादिमिष्टान्नम् (अविमेन श्लोकेन संबंन्प) // 251 // ता: प्रदर्श्व प्रथम मधुरै: वचनै: अनुकूलान् अनेकश: उपसर्गान् चक्रुः। तत: प्रतिकूलानपि उपसर्गात् व्यधुः // 252 / / 234]