Book Title: Nabhak Raj Charitram Gujarati
Author(s): Merutungasuri, Sarvodaysagar
Publisher: Charitraratna Foundation Charitable Trust
View full book text
________________ भीमेकतुशिविरचित श्रीनामाकराजाचरितम् हिन्दी :- इस तरह जब राजाने मौन धारण कर कोइ भी जवाब नहीं दिया तब मुख्य स्वामिनी के आदेश के अनुसार दूसरी सुंदरियोन स्नान और भोजन की सामग्री तैयार की और वे राजा के सामने उपस्थित हुई और कहा,॥२४९॥ मराठी:- याप्रमाणे जेव्हा राजाने मौन धारण करून काहीच उत्तर दिले नाही तेव्हा मुख्य स्वामिनीच्या आज्ञेप्रमाणे दुसन्या सुंदरींनी स्नान आणि भोजनाची सामवी तयार केली आणि त्या राजा समोर उपस्थित झाल्या. आणि म्हणाल्या,||२४९॥ .. English :- when the queen found that king wishes to keep mum, she ordered her mates to arrange for the bath and food for the king. . - प्रसध सद्य: प्राणेश! स्नात्वा भुक्त्वा यथारुचि॥ यावज्जीवं सहाऽस्माभि-भॊगान् भुझ्वाऽकुतोभय:॥२५॥ अन्वयः- हे प्राणेशा सधः प्रसध यथारुचि स्नात्वा भुक्त्वा च अस्माभिः सह यावज्जीवं अकुतोभय: भोगांन् भुश्वा२५०॥ विवरणम्:- प्राणानामीश:प्राणेश: तत्सम्बुद्धौ हे प्राणेशा प्राणस्वामिन्। सघः शीघ्रं प्रसव प्रसन्नो भूत्वा रुचिमनतिक्रम्य यथारुचि स्नात्वा स्नानं कृत्वा भुक्त्वा भोजनं कृत्वा च अस्माभिः सह यावत् जीवसितावत् यावज्जीवं न विद्यते कुत: भयं यस्य सः अकुतोभय: निर्भय: सन् भोगान् भुक्ष्व उपभुक्ष्व // 250 // सरलार्थ:- हे प्राणेशा शीघ्र प्रसनो भूत्वा यथाचि स्नात्वा भोजनं कृत्वाच अस्माभिः सह यावज्जीवं निर्भयः सन् भोगान् भुधव // 25 // ગુજરાતી:-“હે પ્રાણેશા અમારા ઉપર જલ્દી કુપાદષ્ટિ કરી, સ્નાન અને યથારુચિ ભોજન કરી અમારી સાથે જિંદગીપર્યત ભોગ ભોગવો, અહીં તમારે કોઇપણ તરફથી કાંઈ પણ ભય રાખવો નહી.” 250 हिन्दी :- "हे प्राणेशा हमारे उपर जल्दी कृपा दुष्टि करके स्नान और यथारुचि भोजन कर के हमारे साथ जीवनपर्यंत भोग भोगो। यहां आप हम किसीसे किसी प्रकार का भय न रखो।।२५०॥" : से P.P.AC. Gunratnasuri M.S. Jun Gun Aaradhak