________________ PREEEETीलतभरिनिखित शीनामाकारिता हिन्दी :- "हे गुणसमुद्र। आप हमारे भाग्य से ही यहाँ पधारे है, यह स्त्रियों का राज्य है और यहाँ जो भी आता है उन को हम पति की तरह मानते है।।२४७॥" मराठी :- हे गुणनिधे। आमच्या भाग्यानेच तुम्ही येथे आलात. हे स्त्रियांचे राज्य आहे आणि जो येथे येतो त्याला आम्ही पति म्हणूनच मानतो.॥२४७|| English :- Addressing king Nabhak as an ocean of potentialities, the queen said to him that they were fortunate to have him in their midst. She added that this was a kingdom of women and the man who enters here is treated as a husband by one and all. श्रुत्वेति नृपतिर्दध्यौ संकटान्तरमागतम्॥ मौनमेवाऽत्र मे श्रेयो मौनं सर्वार्थसाधनम्॥२४८॥ अन्यय:- इति श्रुत्वा नृपति: दध्यौ - सङ्कटान्तरम् आगतम्। अत्र मे मौनमेव श्रेयः। मौनं सर्वार्थसाधनम् अस्ति।२४८॥ . विवरणम्:- इति स्वामिन्या: वचनं श्रुत्वा नृणां पति: नृपति: नृपः दध्यौ चिन्तयामासा इदम् अन्यत् सङ्कटं सकटान्तरम् आगतम् अस्तिा अत्र विषये मे मम मौनमेव मौनधारणमेव श्रेय: कल्याणकारकमस्तिा तथाहि मौनं सर्वे च ते अर्थाश्च सर्वार्थाः। सर्वार्थानां साधनं सर्वार्थसाधनमस्ति। मौनेन सर्वाणि कार्याणि सिध्यन्ति // 24 // सरलार्थ:- इति तासां सुन्दरीणां स्वामिन्याः वचनं श्रुत्वा नृपः व्यचिन्तयत् एतदपरं सङ्कटं अस्ति। अत्र मम मौनमेव श्रेयः। तथाहि - मौनं सर्वार्थसाधकमस्ति // 248 / / ગુજરાતી :- આ પ્રમાણે હસહિત પ્રેમાળ વચનવિલાસ સાંભળી રાજા વિચારવા લાગ્યો, “આ વળી મારે માથે બીજું સંકટ આવી પડ્યા “ઇ વ્યાઘ ઇતસ્તતી' એ ન્યાય પ્રમાણે હું પણ અહીં સપડાયો છું. હવે આવા પ્રસંગે મારે મૌન ધારણ કરવું એ જ સર્વથા શ્રેયકર છે, કારણ કે મૌન એ સર્વ ઈચ્છિત વસ્તુનું સાધન છે.” 248 ની P.P.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust