________________ भीमेकतुजशिविरचित शीनामाकाजाचारितम् / : ગુજરાતી:- તે સુંદરીઓમાંથી તેઓની સ્વામિની એવી એક અગ્રેસર સ્ત્રી ઊઠીને હંસની જેવી મંદ મંદ ગતિ કરતી નાબા રાજ પાસે આવી અને બે હાથ જોડી પ્રેમપૂર્વક બોલી કે - ૨૪દા हिन्दी :- उन मनोहर सुंदरियोमें से उनकी स्वामिनी जैसी एक अग्रेसर ऊठ कर हंस के समान मंद मंद गति से नाभाक राजा के पास आयी और दो हाथ जोडकर बडे प्रेम से बोलने लगी।।२४६।। मराठी :- त्या मनोहर सुंदर स्त्रियांमपन हंसासारखी मंद मंद गतीने त्यांची स्वामिनी उठ्न नाभाक राजाजवळ आली व दोन्ही हात जोइन मोठ्या प्रेमाने म्हणाली.॥२४६॥ English :- The queen of the philandroses, then came up to the king with graceful slow movements, like a swan and joining her hands spoke to the king with utmost quintessence of love. अस्मदीयेन भाग्येन समेतोऽसि गुणोदधे॥ स्त्रीणां राज्यमिदं विद्धि योऽत्रैति पतिरेव नः॥२४७॥ अन्वयः- हे गुणोदधे। अस्मदीयेन भाग्येन त्वं समेत:असि। इदं स्त्रीणां राज्यं विद्धि। य: अत्र ऐति स: न: पति: एव // 247 // विवरणम्:- गुणानामुदधि: गुणोदधिः, तत्सम्बुद्धौ हे गुणोदधे। हे गुणसागर। अस्माकमिदम् अस्मदीयं तेन अस्मदीयेन भाग्येन त्वम् अत्र समेत: प्राप्त: असिा इदं स्त्रीणां राज्यं वर्तते, इति त्वं विद्धि जानीहि य: अत्र ऐति आगच्छति। सः न: अस्माकं पतिः एव भवति // 247 // सरलार्थ:- हे गुणसागर। त्वम् अस्माकं भाग्येन अत्र आगतः असि। इदं स्त्रीणां राज्यमस्ति। अत्र यः आगच्छति। सः अस्माकं पति: एव भवति // 247|| ગુજરાતી:- “હે ગુણસમુદ્રી તમે અમારા ભાગ્યથી જ અહીં પધાર્યા છો, આ સ્ત્રીઓનું રાજ્ય છે, અને જે અહીં આવે છે તેને અમે પતિ તરીકે જ માનીએ છીએ” 24