Book Title: Nabhak Raj Charitram Gujarati
Author(s): Merutungasuri, Sarvodaysagar
Publisher: Charitraratna Foundation Charitable Trust

View full book text
Previous | Next

Page 273
________________ श्रीमेकतुमसूरिविरचित श्रीनामाकराजाचरितम् सरलार्थ:- सः नाभाक: तस्मिन् मन्दिरे आश्चर्यकृपशालिनी: सर्वोत्कृष्टशृशशरण मनोहारिणी: विलसन्ती: सहस्त्रश: हरिणाक्षी:सुन्दरीः अपश्यत्॥२४॥ ગુજરાતી - પોતાને અપરિચિત તેનુતન પ્રાસાદમાં નાભાક રાજાએ આથર્યકારક સ્વરૂપપાળી, ઉત્કટ શૃંગારથી ચિત્તને આકર્ષણ કરનારી, મનોહર વિલાસ કરતી હજારો સુંદરીઓને જોઈ. ૨૪પા हिन्दी :- राजा ने अपने को अनजान उस नये महल में आश्चर्यकारक रूपवाली उत्तम श्रृंगार से चित्त को हरनेवाली, हिरनी जैसे नेत्रोंवाली, और मनोहर विलास करती हुई ऐसी हजारो सुंदर स्त्रियों को देखा||२४५॥ मराठी:- नाभाक राजाने, त्या मंदिरात आश्चर्यकारक रूप असलेल्या उत्तम श्रृंगाराने मनाला हरण करुन घेणान्या, मृगासारखे नवन असलेल्या, आणि मनोहर विलास करणान्या हजारो स्त्रिया पाहिल्या.।।२४५।। English - The king found himself lost in this palace. He then happened to see thousands of philandroses with astoned beauty, whose emblishments would drown a man in an ocean of passions andys whose eyes could seduce a man. . तासांमध्यादथोत्थाय स्वामिनी हंसगामिनी॥ योजिताञ्जलिरभ्येत्य सानुरागमयोऽववत् // 246 // अन्वयः- अथ तासां मध्यात् हंसगामिनी स्वामिनी उत्थाय योजिताञ्जलि: अभ्येत्य सानुरागं अवः अवदत् // 246 // विवरणम्: तासां हरिणाक्षीणां मध्यात् तासां स्वामिनी उत्थाय हंस इव गच्छतीत्येवंशीला हंसगामिनी तासां योजित: अजलि यया सायोजिताञ्जलि: अभ्येत्य नाभिकराजंच अनुरागेण सह यथा स्यात् तथा सानुरागं अव: वक्ष्यमाणं वचनं अवव। * अब्रवीत् // 246 // सरलार्थ:- अब अनन्तरं तासां सुन्दरीणां मध्यात् तासां स्वामिनी हंसगत्या बबाञ्जलि: नृपसमीपमागत्य इदं वक्ष्यमाणं वचनमब्रवीत // 246 // 繁更需寄衡番養蕾蕾蠢蠢蠢蠢豪蕾蕾蠢蠢 Jun Gun Aaradhak Trust P.P.AC.Gunratnasuri M.S.

Loading...

Page Navigation
1 ... 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320