Book Title: Nabhak Raj Charitram Gujarati
Author(s): Merutungasuri, Sarvodaysagar
Publisher: Charitraratna Foundation Charitable Trust
View full book text
________________ श्रीमेरुतुजसूरिविरछित श्रीनामाकराजाचरितम् सरलार्थ:- यदा लक्षणः समादात: तदा नपः शिरोवेदनाविह्वलः आसीत्। तेन स यात्रा निर्गन्तुं नाशक्नोत्। तेन लाक्षण: व्यतिक्रान्तः। अत: पश्चात्तापाकुल: नृपः द्वितीयं लममवाहीत् / / 32 // ગુજરાતી:- પણ જ્યારે મુહૂર્તનો દિવસ આવ્યો ત્યારે કર્મયોગે મસ્તકમાં બ્રહ્મવારને વિષે અસહ્ય પીડા થવાથી તેનાથી જઈ શકાયું નહીં, તેથી પશ્ચાત્તાપ કરતા સાથે રાજાએ જ્યોતિષી પાસે બીજું મુહૂર્ત કઢાવ્યું.n૩૨ हिन्दी :- लेकिन जब मुहूर्त का दिन आया तब मस्तक में असह्य पीडा होने के कारण वह जा नहीं सका तब पश्चात्ताप करते हुऐ उसने ज्योतिषीओं द्वारा दूसरा मुहूर्त निकलवाया||३२|| मराठी :- पण मुहूर्ताच्या दिवशी त्यांच्या डोक्यात असह्य वेदना होत असल्याने त्यांचे जाणे झाले नाही. त्यामुळे पश्चाताप करीत असतांना त्याने ज्योतिष्यांना दुसरे मुहर्त पाहण्यास सांगितले.॥३२॥ English :- But when the day for departure dawned, he suddenly had a severe migrane which made him to postpone his pilgrimage. Thus carressing his feelings of repentance, he went to an astrologer, to find out the next most auspicious time (mahurat) for his pilrimage to Satrunjay. आकस्मिकसमुभूत- ज्येष्ठ पुत्रव्यथावशात् / . तस्मिन्नपि गते लग्ने, तृतीयं लग्रमाददे॥३४॥ अन्वयः- तस्मिन्नपि लग्ने आकस्मिकसमुद्भूतज्येष्ठ पुत्रव्यथावशात् गते सति तृतीयं लामादये // 34 // विवरणमः- तस्मिन् बितीये लग्ने लक्षणे अपि अकस्मात् समुदभूता समुत्पन्ना आकस्मिकसमुभूता ज्येष्ठ श्वासौ पुत्रश्च ज्येष्ठपुत्रः। ज्येष्ठपुत्रस्य व्यथा ज्येष्ठ पुत्रव्यथा। आकस्मिकसमुर्भूता चासौ ज्येष्ठपुत्रव्यथा चाकस्मिक समुदभूतज्येष्ठ पुत्रव्यथा। तस्याः वशात् गते अतिक्रान्ते सति नृपः तृतीयं लग्नं आदवे आत्तवान्।। यवा बितीयलक्षण: समायात: सवा अकस्मात् एव नृपस्य ज्येष्ठपुत्र: व्यथापीडितोऽभवत् तेन तदापि नृपः निर्गन्तुं नाशक्नोत् अत: स: लगक्षणोऽपि व्यतिक्रान्तः। तस्मात् सः तृतीयम् लग्रमगृह्वात् // 34 // : . KALAHEER [35 AREER P.P.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust