Book Title: Nabhak Raj Charitram Gujarati
Author(s): Merutungasuri, Sarvodaysagar
Publisher: Charitraratna Foundation Charitable Trust
View full book text
________________ - ** * श्रीमरुतुङ्गशिक्षिरचित शीनामाकरितम् | तद्घातकं विप्रपुत्रं तत्रानाय्य नृपोऽब्रवीत्॥ असी त्वद्घातको ब्रूहि, कोऽस्य दण्डो विधीयते // 129 // अन्वय:- नृप: तद्घातकं विप्रपुत्रं तत्र आनाय्य अब्रवीत्। असौ त्वद्घातकः अस्ति। अस्य क: दण्डः विधीयते? ब्रूहि // 12 // विवरणम्:- जन्पातीति नृप: राजा तस्य शुन: घातक: तद्घातक: तं तद्घातकं कुकुरघातकविप्रस्य ब्राह्मणस्य पुत्रं विप्रपुत्रं ब्राह्मणपुत्रं तत्र न्यायस्थाने आनाय्य तं श्वानं अब्रवीत् अवोचत् - असौ तव घातकः अस्ति। अस्य क: दण्डः विधीयते क्रियते? ब्रूहि वदा अस्य क: दण्ड: कर्तव्यः ब्रूहि // 129 // सरलार्थ:- नृपः कुकुरस्य पातकं ब्राह्मणपुत्रं न्यायसभां आनाट्य तं श्वानम् अब्रवीत् - अयं तव यातकः अस्ति। अस्मै कः दण्डः प्रदातव्यः? हि / / 129 // ગુજરાતી :-રાજાએ તેને મારનાર બ્રાહ્મણના છોકરાની તપાસ કરાવી સભામાં બોલાવ્યો અને કુતરાને કહ્યું, “આ તને ઇજા १२नारो छ, भाटेकोर, भाने शिक्षा ३२वी?" // 128 // हिन्दी :- तब राजाने उसे मारनेवाले ब्राह्मण के लडके की तलाश कर के उसको सभामें बुलाया और कुत्ते को पूछा, “इसीने तुम्हें घायल किया है, इसलिये बोल, इसे क्या सजा दी जाय?"||१२९॥ मराठी :- तेहा राजाने मारणान्या ब्राह्मणाच्या मुलाचा तपास (शोष) करून, त्याला राजसभेत बोलवून कुत्र्याला सांगितले, "हाच तुला घायाळ करणारा आहे, तर सांग त्याला कोणती शिक्षा यायची?"||१२९|| English :- The king send out a search-party, in search of the boy. When the boy was found the king placed the boy in front of the dog and asked it the type of punishment it would like to confer upon the boy. AAREEF122