Book Title: Nabhak Raj Charitram Gujarati
Author(s): Merutungasuri, Sarvodaysagar
Publisher: Charitraratna Foundation Charitable Trust
View full book text
________________ श्रीरुतुङ्ग त्रिविरचित शीनाशकराजाचरितम् / * श्वाऽवोचदस्य रुद्रस्य, मठेऽयं हि नियोज्यताम्। क एष दण्डो राजेति, पृष्टः श्वा च पुनर्जगी॥१३०॥ अन्वय:- अथ श्वा अवोचत् / अयं रुद्रस्य मठे नियोज्यताम् / क: एष: दण्डः? इति राज्ञा पृष्टः श्वा पुन: जगौ॥१३०॥ विवरणम्:- अथ अनन्तरं श्वा कुक्कुरः अवोचत् अब्रवीत् / अयं विप्रपुत्र: रुद्रस्य शिवस्य मठे देवालये पूजकत्वेन नियोज्यताम्। एतन्निशम्य कः एष: दण्डः इति विस्मित: नृप: अप्राक्षीत् / तदा राज्ञा पृष्ट: श्वा कुक्कुरः पुन: जगौ जगाद // 130 // सरलार्थ:- अनन्तरं श्वा अवोचत् अयं विप्रपुत्रः शिवस्य.मन्दिरे पूजकत्वेन नियोज्यताम् / इति तस्य वचनं श्रुत्वा विस्मित: नृपः तमपृच्छत्-क: एषः दण्ड: इति। तदा स श्वा पुन: जगौ / / 130 / / . ગુજરાતી -કતરાએ કહ્યું, “તેને માત્ર એટલી જ શિક્ષા કરો કે અહીંના શિવના દેવાલયમાં તેની પૂજારી તરીકે નિમણુંક કરો.” આ પ્રમાણે કુતરાએ કહેલું અયોગ્ય વચન સાંભળી રાજાએ વિસ્મિત થઇ પૂછયું કે- “આ શું દંડ કહેવાય?” ત્યારે કુતરાએ पोतानो सविस्तर वृतान्त व्यो-॥१30॥ . हिन्दी :- तब कुत्तेने कहा कि, "उसको केवल इतनी ही सजा दी जाय कि उसे यहीं के शिवमंदिर में पूजारी के पद पर उसकी नियुक्ति कर दी जाया" ऐसा कुत्ते का अयोग्य वचन सुनकर राजा ने विस्मय के साथ पूछा, “क्या यह कोई दंड है?" तब कुत्तेने अपना पूर्व वृत्तांत सविस्तर सुनाया||१३०॥ मराठी: तेव्हा कुत्र्याने सांगितले की, "याला शिक्षा एवढींच करा की, त्याला येथील शिवमंदिराचा पूजारी नियुक्त करा." असे असंबद म्हणणे ऐकून आश्चर्याने राजाने विचारले, "याला काय दंड म्हणायचा" तेव्हा कुत्रा आपला पूर्ववृत्तांत सविस्तर सांगू लागला.||१३०॥ English: The dog replied that according to it, the only befitting punishment for the boy, is that he should be appointed as a hindu priest (Pujari) of the Shiva temple. The king was dumb founded, when he heard such an odd punishment. Overcome with feelings of astonishment, the king asked him the reason for such an odd punishment. At this the dog gave a detailed narration of his past life. KALERT RENT 123ERIEEEEEERA P.P.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust