Book Title: Nabhak Raj Charitram Gujarati
Author(s): Merutungasuri, Sarvodaysagar
Publisher: Charitraratna Foundation Charitable Trust
View full book text
________________ - - श्रीमेरुतुङ्गशिक्षिचित श्रीनायकरावाद्यारितम् मराठी :- व्यंतरदेव बनलेला त्या नागश्रेष्ठीचा जीव श्रीशत्रुजय पर्वतावरून पूर्ण साठ हजार वर्षापर्यन्तचे आयुष्य भोग्न तेथून ते पतित झाला.||१३७|| English :- Now the soul of Nag who was an ordinary God (Vyantar) lived on the mount of Satrunjay for Sixty thousand years. Then after completing his life there, he was degenerated... .. कान्तिपुर्या रुद्रदत्त - कौटुम्बिकसुतोऽभवत् // सोमाभिधानस्तन्माता, पञ्चमेऽब्देऽहिना मृता॥१३८॥ अन्वयः- कान्तिपुर्या सोमाभिधान: रुद्रदत्तकौटुम्बिकसुत: अभवत्। पञ्चमे अब्दे तन्माता अहिना मृता॥१३८॥ विवरणम:- कान्तिपुर्या नाम नगर्या सोम: अभिधानं यस्य सः सोमाभिधान: सोमनामा रुद्रदत्त: कौटुम्बिक: रुद्रदत्तकौटुम्बिकः। रुद्रदत्तकौदम्बिकस्य सुतः पुत्रः अभवत् / जन्मन: अनन्तरं पञ्चमे अब्दे वर्षे तस्य माता तन्माता तस्य जननी अहिना सर्पण मृता अम्रियत॥१३८॥ सरलार्थ:- ततः सः नागजीव: तत: च्युत्वा कान्तिपुर्वा नगर्दा सोमनामा रुद्रदत्तकीटुम्बिकस्य सुतः अभवत्। तस्य पञ्चमे वर्षे तस्व माता सर्पदंशेन मृता / / 138 // ગુજરાતી :- અને કાંતિપુરી નગરીમાં રુદ્રદત્ત નામના કદંબીનો સોમનામનો દીકરો થયો. તે પુત્ર જ્યારે પાંચ વર્ષની ઉમ્મરનો થયો ત્યારે તેની માતા સર્પદંશથી મરણ પામી. 138 हिन्दी :- और कांतिपुरी नाम की नगरी में रुद्रदत्त नाम के गृहस्थ के घर सोम नाम के पुत्र के रूप में जन्म लियालेकिन उसकी पांच वर्ष की ही उम्र में उसकी माता की सर्पदंश के कारण मृत्यु हो गई // 138 // मराठी :- आणि कांतिपुरी नावाच्या नगरामध्ये रुद्रदत्त नावाच्या गृहस्थाच्या घरी सोम नावाचा मुलगा झाला. पण तो पाच वर्षाचा असताना त्याची आई सर्पदंशाने मरण पावली.।।१३८॥ AAREEEEEE130] REFERRAN