Book Title: Nabhak Raj Charitram Gujarati
Author(s): Merutungasuri, Sarvodaysagar
Publisher: Charitraratna Foundation Charitable Trust
View full book text
________________ | श्रीमरुतुजाहिविरचित श्रीनामाकाजाचरितमू / मराठी :- "हे महाराज! याप्रमाणे भान्या जन्मीत् विप्रयात (बालणयात) सायात, बालपात, नौयात आणि तीर्थयात अशी पाव मोठी हत्या केली तीरं सगळी हत्या तुला वा जन्मी पुण्यामध्ये विघ्न येण्याचे कारणीभूत ठरलेली आहे."||१९८॥ English :- Therfore during his birth as Bhanu , he had performed five disastrous deeds, i.e. Slaughering a brahmin, a women, a child, a cow and demolishing a temple, which is now bringing clogs and obstacles in his life and his meritorious deeds which are to be performed. तत्रापि यात्राविघ्नस्य, तीर्थहत्यैव कारणम्॥ अतस्तदपनोवाय, प्रायश्चित्तमिदं शृणु // 199 // अन्वयः तत्रापि तीर्थहत्या एव यात्राविघ्नस्य कारणमस्तिा अत: तदपनोदार इदं प्रायश्चित्तं शृणु॥१९९॥ विवरणम:- तत्रापि तीर्थस्य हत्या तीर्थहत्या एव शत्रुभययात्रायां विष्न: यात्राविघ्नः तस्य यात्राविघ्नस्य शत्रुअययात्राविघ्नस्य कारणमस्तिा अत: तस्य विघ्नस्स अपनोषः तदपनोदः तस्मै तपपनोदाय तजिराकरणाय इदं प्रायश्चित्तं शृणु आकर्णय // 199 // सरलार्थ:- तत्रापि तासु हत्वासु अपि तीर्घहत्या एव तव शत्रुअवयात्राविप्नस्व कारणमस्ति। अत: तस्व विप्नस्य निराकरणाय इदं प्रायश्चित्तं शृणु // 199|| ગુજરાતી:- તેઓમાં પણ તને શત્રુંજયની યાત્રામાં આવી પડેલા વિપ્તનું કારણ તો તીdહતા જ છે, તેથી તેને દૂર કરવા માટે આ પ્રકારે પ્રાયશ્ચિત સાંભળ 199iaa हिन्दी :- "उसमें भी तुझे शत्रुजय की यात्रा में आये विघ्न का मुख्य कारण तो तीर्थहत्या ही है। इसलिये उसे दूर करने के लिये यह प्रायश्चित्त सुना"॥१९९॥ मराठी :- "त्यामध्ये सुब्दा तुला शत्रुजव यात्रेमध्ये आलेल्या विघ्नांचे कारण म्हणजे "तीर्घहत्वा" च आहे. म्हणून त्याला दर करण्यासाठी हे प्रायश्चित्त ऐकन ये."||१९९||