Book Title: Nabhak Raj Charitram Gujarati
Author(s): Merutungasuri, Sarvodaysagar
Publisher: Charitraratna Foundation Charitable Trust

View full book text
Previous | Next

Page 260
________________ मेस्तनमरिविरचित श्रीनामाकराजारारितम् प्रभो! फलं किमस्येति, पृष्टा: श्रीगुरवो जगुः॥ स्फटिकाद्रिर्जिनधर्म:, सोपानं मानुषो भवः // 232 // अन्वयः- प्रभो। अस्य स्वप्नस्य किं फलम् इति पृष्टा: श्रीगुरव: जगुः। स्फटिकाद्रिः जिनधर्मः, सोपानं मानुषो भव: अस्ति॥२३॥ विवरणम्:- प्रभो। मया दृष्टस्य अस्य स्वप्नस्य किं फलम् अस्तिा इति पृष्टाः श्रीगुरव: जगुः जगदुः। स्फटिकाद्रिः जिनस्य धर्मः जिनधर्मः अस्ति। सोपानं मानुष: भव: अस्तिा // 232 // सरलार्थ:- प्रभो। अस्य स्वप्नस्य किं फलमस्ति? इति पृष्टे श्रीगुरवः अवदन - हे राजन। जिनधर्मः स्फटिकाद्रिसाशः अस्ति। मानुषः भव: च सोपान सहशो भवति / / 232 / / ગુજરાતી :- આ પ્રમાણે આશ્ચર્યકારી સ્વપ્ન જોઇ જાગૃત થયેલા નાભાક રાજાએ પ્રાત:કાલે મુનિરાજને પૂછયું કે “પ્રભો! આ સ્વપ્નનું ફળ શું?” ત્યારે ગુરુમહારાજે કહ્યું કે “જે તું સ્ફટિક પર્વત ઉપર જડ્યો તે જિનધર્મ જાણવો, તે પર્વતના પહેલા પગથી મનુષ્ય જન્મ સમજવો.”૨૩રા हिन्दी :- इस तरह का आश्चर्यकारक स्वप्न देखकर सुबह गुरू से पूछा "इस आश्चर्यकारक स्वप्न का फल क्या है", तब उन्होने कहा "तू जिस स्फटिक पर्वत पर चढ़ा था, उसे जैनधर्म जानना और उसकी पहली सीढी मनुष्य जन्म समझना।।२३२॥" मराठी:- ह्या प्रकारचे आश्चर्यकारक स्वप्न पाहन सकाळी जाग आल्यानंतर राजाने मुनिराजांना त्याचे फळ विचारले. तेव्हा - मुनिराज म्हणाले, "ज्या पर्वतावर त् चढला होतास त्याला जैनधर्म समज, आणि त्याची पहिली पायरी मनुष्य जन्म समज."||२३२॥ English :- At dawn the king asked the rev. monk the of this astounding and a strange dream. At this the monk replied that the crystalline mount signified the jain religion and its first step meant the human birth.

Loading...

Page Navigation
1 ... 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320