Book Title: Nabhak Raj Charitram Gujarati
Author(s): Merutungasuri, Sarvodaysagar
Publisher: Charitraratna Foundation Charitable Trust
View full book text
________________ श्रीकालिक्षिाचित सीमामाकराणासरित परं तत् प्राक्तनं कर्मच्छद्मस्थत्वात्र बुध्यते॥ . अत: पृच्छ विदेहेषु, श्रीमत्सीमन्धरं जिनम् // 235 // अन्वयः परं छधस्थत्वात् मया तत् प्राक्तनं कर्म न बुध्यते। अत: विदेहेषु श्रीमत्सीमन्धरं जिनं पृच्छा२३५॥ विवरणम:- परं परन्तु छने तिष्ठतीति छद्मस्थ:, छद्मस्थस्य भाव: छद्मस्थत्वं, तस्मात् छद्मस्थत्वात् मया तत् त्वया कृतं प्राक् भवं प्राक्तनं कर्म न बुध्यते न ज्ञायते। अत: त्वं विदेहेषु क्षेत्रेषु श्रीः अस्यास्तीति श्रीमान श्रीमान् चासौ सीमन्धरच श्रीमत्सीमन्धरःतं श्रीमत्सीमन्धरं जिनं पृच्छ विचारय // 23 // मरलार्थ:- परन्तु अहं छग्रस्थत्वात् त्वया कृतं प्राक्तनं कर्म ज्ञातुं न शक्नोमि अत: त्वं विदेहेषु क्षेत्रेषु श्रीमत्सीमन्धरं जिनं पृच्छ ||235 // ગુજરાતી - પરંતુ હું છજસ્થ હોવાથી પૂર્વે કરેલું તે અનારાય કર્મ જાણી શકતો નથી, માટે મહાવિદેહ ક્ષેત્રમાં વિરાજમાન શ્રી સીમંધર પ્રભુને પૂછ.૨૩૫ हिन्दी :- "लेकिन मैं छद्मस्थ होने से तूने पूर्व भव में किये हुए उस अन्तराय कर्म को नहीं जान सकता हूँ। इसलिये महाविदेह क्षेत्र में विराजमान श्री सीमन्धर स्वामी को पूछा।।२३५॥" मराठी :- "परंतु मी छास्थ असल्यामुळे त् केलेले ते अन्तराव कर्म जाण शकत नाही, म्हणून महाविदेह क्षेत्रामध्ये विराजमान श्री सीमन्पर प्रभूना विचार.।।२३५॥" English :- But the priest continues that because of his limited knowledge, he is not able to see the sins of his past life that has bought about obstacles in this present life. So he askes the king to ask the Lord, Simandar who shines with utmost radiance and efflugence in the Mahavedheha Shetra. P.P.AC.Gunratnasuri.M.S. Jun Gun Aaradhak Trust