Book Title: Nabhak Raj Charitram Gujarati
Author(s): Merutungasuri, Sarvodaysagar
Publisher: Charitraratna Foundation Charitable Trust
View full book text
________________ भीमेरुतुजमूरिक्षिरचित श्रीनामाकराणायरित ... ज्ञानं तृतीयं सोपानं नृभयेऽवाप्य केवलमा। सर्वकर्मविनिर्मुक्तो मुक्तराशी निवेक्ष्यसि // 23 // अन्वय:- नृभवे सर्वकर्मविनिर्मुक्त: तृतीयसोपानं केवलं ज्ञानम् अवाप्य मुक्तराशी निवेक्ष्यसि // 23 // * विवरणम:- देवलोकात् (स्वर्गात) च्युत्या नृभवमागतस्त्यनः नरस्य भवः नृभय तस्मिन् भये मनुष्यभये सर्वाणि च तानि कर्माणि पसर्वकर्माणिा घात्यघातिरूपेभ्य: सर्वकर्मभ्य: विनिर्मुक्त: सर्वकर्मविनिर्मुक्त: त्वं तृतीयं च तत् सोपानं च तृतीयसोपानं केवलं ज्ञानम् अवाप्य लब्ध्वा मुक्तानां राशि: मुक्तराशि: तस्मिन् मुक्तराशौ निवेश्यसि उपवेश्यसि मोक्षगमिष्यसि // 23 // सरलार्य:- स्वर्गात् च्दुत्वा नृभवमागत: त्वं नृभवे सर्वकर्मभ्यः विनिर्मुक्तः सन तृतीयसोपानं केवलं ज्ञानमपिगम्य मुक्ताशौ उपवेक्ष्यसि मोक्ष प्रापयसि / / 234 // ગુજરાતી:- દેવલોકમાંથી આવી મનુષ્યભવમાં આવેલુંસર્વ કથીરહિત થયા પછી ત્રીજા પગથીયારૂપ કેવલજ્ઞાન પામી ખોરાશિમાં प्रपेरी // 24 // हन्दी :- देवलोक में से आयुष्य पूरा कर के मनुष्य भव में आ कर, तू समस्त कर्मों से रहित हो कर तीसरी सीढीरुप केवलज्ञान को प्राप्त करके मोक्ष राशिमें प्रवेश करेगा।।२३४॥ * मराठी : देवलोकामपन च्युत होऊन मनुष्य जन्मात येऊजसगळ्या कर्मातून मुक्त होशील व तिसरी पावरी स्वरूपी केवलज्ञान प्राप्त करून मोक्ष राशीत प्रवेश करशील.॥२३४॥ English - After completing his life as a God in heaven, he shall again attain a human form on this earth. Then after irradicating all his sins, he shall attain supreme Knowledge (Keval gyan), which signifies the third step. And in due course, he shall catch a flight to the final Salvation.