Book Title: Nabhak Raj Charitram Gujarati
Author(s): Merutungasuri, Sarvodaysagar
Publisher: Charitraratna Foundation Charitable Trust
View full book text
________________ RT E R श्रीमरुतुङ्गरिविरचित श्रीनाभाकराजाचरितम् | अतो धर्माच्च यत्नेनाऽन्तरायस्वल्पकर्मणा।। पात्यमानोऽपि सत्त्वेनाऽच्युतस्त्वं स्वर्गमेष्यसि // 23 // अन्वयः- अतो धर्मात् अन्तरायस्वल्पकर्मणा यत्नेन पात्यमान: अपि सत्त्वेन अच्युत: त्वं स्वर्ग एष्यसि // 233 // विवरणम्:- अत: अस्मात् धर्मात जिनधर्मरूपात स्फटिकाद्रिप्रथमसोपानात् अन्तरायरूपं यत् स्वल्पं कर्म तेन अन्तरायस्वल्पकर्मणा केनापि कृशेन वृद्धपुरुषेण यत्नेन प्रयत्नेन पात्यमान: निपात्यमान: अपि सत्त्वेन न छ्युत: अच्युत: त्वं स्वर्ग एष्यसि गमिष्यसि // 233 // . सरलार्थ:- अस्मात् जिनधर्मात् अन्तरायस्वल्पकर्मणा यत्नेन पात्यमानः अपि सत्त्वेन अच्युतः त्वं स्वर्ग गमिष्यसि।२३|| ગુજરાતી:- આજિનધર્મરૂપી સ્ફટિક પર્વતના પહેલા પગથિયાથી અંતરાયરૂપી સ્વલ્પ કર્મ વડે ગબડાવાયો છતાં સતવડે દઢ રહેલો તું પતિત નહીં થયો, તેથી દેવલોકરૂપી બીજે પગથિયે જઇશા૨૩૩ हिन्दी :- इस जिनधर्मरूपी स्फटिक पर्वत की पहली सीढी पर से अन्तरायरुपी स्वल्प कर्म द्वारा गिराये जाने पर भी अपने सत्त्व से .. दृढ हो कर गिरा नही, अत: तू स्वर्ग में जायेगा।।२३३|| मराठी :- या जिनधर्मरुपी स्फटिक पर्वतांच्या पहिल्या पायरीपास्न विप्नरूपी स्वल्प कर्माने ढकलला गेला असतांना सुब्बा, तू स्वत:च्या सत्त्वामुळे दृढ राहुल खाली पडला नाहीस. म्हणून तू स्वर्गात जाशील.||2331 English:- On th.. crystalline mount, which signifies the jain religion, he was pushed by his few immeritable deeds, in the form of a frail man. But because of his presence of mind and his uncountable meritable deeds he was able to withstand the push which signifies that he shall be a claimant of heavenly bliss. P.P.AC. Gunratnasuri M.S. Jun Gun Aaradhak Trust