Book Title: Nabhak Raj Charitram Gujarati
Author(s): Merutungasuri, Sarvodaysagar
Publisher: Charitraratna Foundation Charitable Trust
View full book text
________________ श्रीमेकतरिविरचित भीनामाकराजाचरितम् / प्राप्नोमीदृक्षार्थ राजे-त्युक्ते श्रीगुरवोऽवदन् / भवत्पुण्यप्रभावेन, भवितेत्यचिरावपि // 236 // अन्यय:- ईदक आई कथं प्राप्नोमि? इति राज्ञा उक्ते सति श्रीगुरवः अवघन्। भवत्पुण्यप्रभावेण अधिरावपि भविता॥२३६॥ विवरणम्: ईवृक् अहं श्रीसीमन्परप्रभुकथं प्राप्नोमि? इति राज्ञानृपेण उक्ते सति श्रीगुरवः अवदन् अभाषन्ता भवतः पुण्यं भवत्पुण्यमा भवत्पुण्यस्य प्रभाव: भवत्पुण्यप्रभाव: तेन भवत्पुण्यप्रभावेण अचिरावपि अल्पेन कालेनापि तव तत्र गमनं भविता भविष्यति // 236 // सरलार्थ:- ईट अहं श्री सीमन्धरप्रभुं कथं प्राप्नोमिर इति नृपः गुरून् अपृच्छत्। तदा गुरवः अभाषन्त तव पुण्यप्रभावेण अचिरादपि तव तत्र गमनं भविष्यति // 236 // ગુજરાતી:- નાભાક રાજાએ પૂછયું કે “શ્રી સીમંધર સ્વામી પાસે કેવી રીતે જવાય?" ત્યારે ગુરુમહારાજ બોલ્યા, “તમારા પુણ્યના પ્રભાવથી થોડા જ વખતમાં તમારે ત્યાં જવાનું થશે.”li૨૩૬ दी :- तब नाभाक राजाने पूछा, "श्री सीमन्धर स्वामी के पास किस प्रकार जाऊंगा?" तब श्रीगुरुमहाराज ने कहा, "तेरे के प्रभाव से थोडे ही समय में तेरा वहाँ जाना होगा।।२३६।।" मराठी :- तेव्हा नाभाकराजाने विचारले, "श्री सीमन्धर स्वामीकहे मला कसे जाता येईल?" तेव्हा श्री गुरुमहाराज म्हणाले, "तुझ्या पुण्याच्या प्रभावामुळे थोड्याच वेळात तुझे तेथे जाणे होईल."॥२३६॥ . English :- At this the King asked the rev. monk the path to go to Lord Simandar. The monk than replied that he shall be able to go there due to the efficacy of his own meritrocratic deeds, in a short span of time. 離離離擁極藤除 Lec離離離離離離離離嘛,