Book Title: Nabhak Raj Charitram Gujarati
Author(s): Merutungasuri, Sarvodaysagar
Publisher: Charitraratna Foundation Charitable Trust

View full book text
Previous | Next

Page 264
________________ श्रीमेकतरिविरचित भीनामाकराजाचरितम् / प्राप्नोमीदृक्षार्थ राजे-त्युक्ते श्रीगुरवोऽवदन् / भवत्पुण्यप्रभावेन, भवितेत्यचिरावपि // 236 // अन्यय:- ईदक आई कथं प्राप्नोमि? इति राज्ञा उक्ते सति श्रीगुरवः अवघन्। भवत्पुण्यप्रभावेण अधिरावपि भविता॥२३६॥ विवरणम्: ईवृक् अहं श्रीसीमन्परप्रभुकथं प्राप्नोमि? इति राज्ञानृपेण उक्ते सति श्रीगुरवः अवदन् अभाषन्ता भवतः पुण्यं भवत्पुण्यमा भवत्पुण्यस्य प्रभाव: भवत्पुण्यप्रभाव: तेन भवत्पुण्यप्रभावेण अचिरावपि अल्पेन कालेनापि तव तत्र गमनं भविता भविष्यति // 236 // सरलार्थ:- ईट अहं श्री सीमन्धरप्रभुं कथं प्राप्नोमिर इति नृपः गुरून् अपृच्छत्। तदा गुरवः अभाषन्त तव पुण्यप्रभावेण अचिरादपि तव तत्र गमनं भविष्यति // 236 // ગુજરાતી:- નાભાક રાજાએ પૂછયું કે “શ્રી સીમંધર સ્વામી પાસે કેવી રીતે જવાય?" ત્યારે ગુરુમહારાજ બોલ્યા, “તમારા પુણ્યના પ્રભાવથી થોડા જ વખતમાં તમારે ત્યાં જવાનું થશે.”li૨૩૬ दी :- तब नाभाक राजाने पूछा, "श्री सीमन्धर स्वामी के पास किस प्रकार जाऊंगा?" तब श्रीगुरुमहाराज ने कहा, "तेरे के प्रभाव से थोडे ही समय में तेरा वहाँ जाना होगा।।२३६।।" मराठी :- तेव्हा नाभाकराजाने विचारले, "श्री सीमन्धर स्वामीकहे मला कसे जाता येईल?" तेव्हा श्री गुरुमहाराज म्हणाले, "तुझ्या पुण्याच्या प्रभावामुळे थोड्याच वेळात तुझे तेथे जाणे होईल."॥२३६॥ . English :- At this the King asked the rev. monk the path to go to Lord Simandar. The monk than replied that he shall be able to go there due to the efficacy of his own meritrocratic deeds, in a short span of time. 離離離擁極藤除 Lec離離離離離離離離嘛,

Loading...

Page Navigation
1 ... 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320