Book Title: Nabhak Raj Charitram Gujarati
Author(s): Merutungasuri, Sarvodaysagar
Publisher: Charitraratna Foundation Charitable Trust
View full book text
________________ 5एखास तुमचरdeomonal सिद्धिंगतेऽथ प्रासादे-अष्टभिर्मासैः स काश्चनाम्॥ . श्री आदिदेवप्रतिमां, स्थापयामास सोत्सवम् / / 208 // अन्ययः अथ अष्टभिः मासै: प्रासादे सिधिं गते स: काश्चनां श्री आदिदेवप्रतिमां सोत्सवं स्थापयामास // 20 // विवरणम:- अर्थ अनन्तरं अष्टभि: मासैःप्रासादे मन्दिरे सिद्धिंगते सः काञ्चनां सुवर्णमयीम् आदिश्चासौ देवश्च आदिदेवः। श्रियायुतः अ आदिदेव: श्री आदिदेवः। श्रीआदिदेवस्य प्रतिमां श्रीआदिदेवप्रतिमां श्रीआदिदेवमूर्ति उत्सवेन सहयथास्यात् तथा सोत्सवं तत्र प्रासादे स्थापयामास अस्थापयत् // 20 // सरलार्थ:- अनन्तरम् अष्टभिः मासैः सिदि गते प्रासादे स: नाभाकः सुवर्णमयी श्री आदिदेवर्तिम् उत्सवेन सह स्थापयामास // 208 / ગુજરાતી :- આઠ મહિને દેસસર પૂર્ણ થયું ત્યારે નાભાકરાજાએ તે દેરાસરમાં મોટા ઉત્સવપૂર્વક શ્રી કષભદેવ પ્રભુની સુવર્ણમય પ્રતિમા પ્રતિષ્ઠિત કરાવી. 208 हिन्दी :- आठ महिने में मंदिर का निर्माण कार्य पूर्ण हुआ तंब राजाने बड़े उत्सव के साथ श्री ऋषभदेव की सोने की प्रतिमाकी स्थापना करवाई।।२०८॥ मराठी:- आठ महिन्यांत देऊळ बांधण्याचे काम पूर्ण झाले तेव्हा नाभाकराजाने त्या देवळात श्री ऋषभदेव प्रभूच्या सोन्याच्या या प्रतिमेची मोठ्या थाटाने प्रतिष्ठापना केली.॥२०८॥ English :- After the completion of these eight months, the new temple was constructed. Then the King, with great pomp and style installed a golden statue of Lord Rishebdev.