Book Title: Nabhak Raj Charitram Gujarati
Author(s): Merutungasuri, Sarvodaysagar
Publisher: Charitraratna Foundation Charitable Trust

View full book text
Previous | Next

Page 255
________________ श्रीमेरुतुम्मसूरिविरचित श्रीनामाकराजाचारितम् / विवरणमः- एता: ता: भानुभवे कृताः ब्रह्मादयश्च ता: हत्याश्च ब्रह्मादिहत्या: ब्राह्मणवालस्त्रीगोहत्या: तपस: बलात् सामर्थ्यात् क्षीयन्तो इति अनुमीय अथ अनन्तरं स: नृपः प्राग्वत् अष्टमानां समूह: अष्टकम् अष्टमं च तवष्टकंच अष्टमाष्टकं विदधे चक्रे॥२२६॥ सरलार्थ:- एता: ता: भानुभवे विहिताः ब्राह्मणादिहत्या: तपसः बलात्क्षीयन्ते। इति अनुमीव स: नृपः ततः अष्टमाष्टकं विदये / / 226 // ગુજરાતી:- “મેં પૂર્વે ભાનુના ભવમાં કરેલી બ્રાહ્મણ વિગેરેની હત્યાઓ તપસ્યાના પ્રભાવથી શીણ થતી જાય છે એ પ્રમાણે - પૂર્વની જેમ અનુમાન કરી આઠ અઠ્ઠમ કર્યા. 226 * हिन्दी :- "मैने पहले भानु के जन्म में की हुई हत्याएं तपस्या के प्रभाव से अब क्षीण होती जाती है," ऐसा पहले के जैसा ही अनुमान करके अब उसने आठ अठ्ठम किये।।२२६|| मराठी :- "मी आधी भान्च्या जन्मी ज्या हत्या केल्या, त्या आतां या तपश्चर्येमुळे क्षीण होत आहेत." असे अनुमान करून त्याने आठ अठम केले.॥२२६॥ English :- He now found that it was analogic to presume that his sins of murdering in his past life as Bhanu, is being gradually washed away due to the resplendency of his penences. He now begain with renewed zeal, an eight day fast, eight times, with a gap on the ninth day, to break his fast. तवन्ते कालमानास्ता, वीक्षिता धूसराः पुनः॥ मत्वा तथैव ताः प्राग्वच्चकार दशमानिषद॥२२७॥ अन्वय:- तवन्ते कालमात्रा: धूसरा: ता: पुन: वीक्षिताः। तथा एव ता: मत्वा स: प्राग्वत् षद दशमानि चकारा॥२२७॥ विवरणम:- तवन्ते तस्य अष्टमाष्टकस्य अन्ते तवन्ते ब्राह्म मुहू काल: कोकिलाप्रमाणं यासांता:कालमात्रा: कोकिलप्रमाणा: धूसरा: धूम्रवर्णाः ता: मार्जार्यः पुन: वीक्षिताः दृष्टाः। तथा एव पूर्ववत् ता: ब्रह्मादिहत्या: क्षीयन्ते इति मत्वा सः प्राग्वत् षड वशमानि चतुरुपवासा: चकारा॥२२७॥ Jun Gun Aaradhak Trust P.P.AC.Gunratnasuri M.S.

Loading...

Page Navigation
1 ... 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320