Book Title: Nabhak Raj Charitram Gujarati
Author(s): Merutungasuri, Sarvodaysagar
Publisher: Charitraratna Foundation Charitable Trust
View full book text
________________ মাধিকর্থেতিকাফায্যেবিতা 3E सरलार्य:- तस्य षट्चतुरुपवासव्रतस्य अन्ते षिकामात्रा; ता: चतस्त्र: मार्जार्यः षवलवर्णाः दृष्टाः। तेन हष्टः सः पञ्च उपवासपञ्चकं चक्रे il228II છે ગુજરાતી :- છ ચાર ઉપવાસની તપશ્ચર્યાને છેડે ઉદરના પ્રમાણ જેટલી ચાર ઘોળી બિલાડી છે તેથી વિશેષ હર્ષિત થયેલા 1. नाला शापायांचासी.॥२२८॥ 4 हिन्दी :- उसने छ: चार उपवास की तपस्या के अंत मे केवल चूहे के प्रमाण की सफेद रंगकी चार बिल्लियाँ देखी। इससे ज्यादा हर्षित होकर उसने पांच पांच उपवास किये।।२२८॥ मराठी:- तीसहा चार उपवासांची तपश्चर्या झाल्यानंतर त्याने शेवटी उंदिराच्या आकाराच्या चार पांढऱ्या मांजरी पाहिल्या. त्यामुळे विशेष आनंदाच्या भरात त्याने पांच उपवास पाच वेळा केले.।।२२८।। English :- On the completion of his eight day fast, eight times, he happened to see four white coloured cats, the size of a rat. This made him all the more happy and contented. He thus began a five day fast, five times, with enthusiastic renewedness. ईषन्निद्रान्तरेकोनत्रिंशत्तमे दिने ततः॥ नमस्कारान् स्मरन्नेव स्वप्नमेकम लोकता॥२२९॥ अन्वय:- तत: एकोनत्रिंशत्तमे दिने नमस्कारान् स्मरन् एव ईषत् निद्रान्त: एकं स्वप्नम् अलोकत // 229 // विवरणम:- ततः तदनन्तरम् एकोनत्रिंशत्तमे दिने नमस्कारान् नमस्कारमहामन्त्रान् स्मरन् ध्यायन् एव ईषत् किञ्चित् निद्रायाः अन्त: निन्द्रान्त: एकं स्वप्नं अलोकत अपश्यता एकोनत्रिंशत्तमे दिने नमस्कारान् स्मरतः एव तस्य ईषत् निद्रा समायाता। तस्यां निद्रायां स एकं स्वप्नम् अपश्यत् // 229 // सरलार्थ:- तदनन्तरम् एकोनत्रिंशत्तमे दिने सः यदा नमस्कारान् अस्मरत् तदा तस्थ ईषत् निद्रा समाचाता। तस्यां सः एकं स्वप्नम् अपश्यत् / / 229|| P.P.AC. Gunratnasuri M.S. Jun Gun Aaradhak Trust