Book Title: Nabhak Raj Charitram Gujarati
Author(s): Merutungasuri, Sarvodaysagar
Publisher: Charitraratna Foundation Charitable Trust

View full book text
Previous | Next

Page 257
________________ মাধিকর্থেতিকাফায্যেবিতা 3E सरलार्य:- तस्य षट्चतुरुपवासव्रतस्य अन्ते षिकामात्रा; ता: चतस्त्र: मार्जार्यः षवलवर्णाः दृष्टाः। तेन हष्टः सः पञ्च उपवासपञ्चकं चक्रे il228II છે ગુજરાતી :- છ ચાર ઉપવાસની તપશ્ચર્યાને છેડે ઉદરના પ્રમાણ જેટલી ચાર ઘોળી બિલાડી છે તેથી વિશેષ હર્ષિત થયેલા 1. नाला शापायांचासी.॥२२८॥ 4 हिन्दी :- उसने छ: चार उपवास की तपस्या के अंत मे केवल चूहे के प्रमाण की सफेद रंगकी चार बिल्लियाँ देखी। इससे ज्यादा हर्षित होकर उसने पांच पांच उपवास किये।।२२८॥ मराठी:- तीसहा चार उपवासांची तपश्चर्या झाल्यानंतर त्याने शेवटी उंदिराच्या आकाराच्या चार पांढऱ्या मांजरी पाहिल्या. त्यामुळे विशेष आनंदाच्या भरात त्याने पांच उपवास पाच वेळा केले.।।२२८।। English :- On the completion of his eight day fast, eight times, he happened to see four white coloured cats, the size of a rat. This made him all the more happy and contented. He thus began a five day fast, five times, with enthusiastic renewedness. ईषन्निद्रान्तरेकोनत्रिंशत्तमे दिने ततः॥ नमस्कारान् स्मरन्नेव स्वप्नमेकम लोकता॥२२९॥ अन्वय:- तत: एकोनत्रिंशत्तमे दिने नमस्कारान् स्मरन् एव ईषत् निद्रान्त: एकं स्वप्नम् अलोकत // 229 // विवरणम:- ततः तदनन्तरम् एकोनत्रिंशत्तमे दिने नमस्कारान् नमस्कारमहामन्त्रान् स्मरन् ध्यायन् एव ईषत् किञ्चित् निद्रायाः अन्त: निन्द्रान्त: एकं स्वप्नं अलोकत अपश्यता एकोनत्रिंशत्तमे दिने नमस्कारान् स्मरतः एव तस्य ईषत् निद्रा समायाता। तस्यां निद्रायां स एकं स्वप्नम् अपश्यत् // 229 // सरलार्थ:- तदनन्तरम् एकोनत्रिंशत्तमे दिने सः यदा नमस्कारान् अस्मरत् तदा तस्थ ईषत् निद्रा समाचाता। तस्यां सः एकं स्वप्नम् अपश्यत् / / 229|| P.P.AC. Gunratnasuri M.S. Jun Gun Aaradhak Trust

Loading...

Page Navigation
1 ... 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320