Book Title: Nabhak Raj Charitram Gujarati
Author(s): Merutungasuri, Sarvodaysagar
Publisher: Charitraratna Foundation Charitable Trust
View full book text
________________ श्रीमरुतुणसूरिविरचित श्रीनामाकराजाचरितम् शंक्रस्तवेन वन्दित्वा, सिद्धाद्रिं चाऽथ सद्गुरून्॥ नत्वा स्वर्णमणिरत्न - मुक्ताभिस्तानवीवृधत् // 217 // अन्यय:- शक्रस्तवेन सिद्धादि वन्दित्वा अथ सद्गुरून नत्वा स्वर्णमणिरत्नमुक्ताभि: तान्: अवीवधत् // 217 // विवरणम:- अथ अनन्तरं नमोत्थुणं शक्रस्य स्तषः शक्रस्तवः, तेन शक्रस्तवेन सिद्धादि श्रीशत्रुअयगिरिं वन्दित्वा, सद्गुरून नत्वा' स्वर्ण च मणयश्च रत्नानि च मुक्ताश्च स्वर्णमणिरत्नमुक्ता: ताभि: स्वर्णमणिरत्नमुक्ताभिः तान् अवीवृधत् अवर्धापयत् // 217 // सरलार्थ:- अनन्तरं नमोहयुणं शक्रस्तवेन श्री शत्रुअवगिरि वन्दित्वा, सद्गुरून, नत्वा च सः तान् स्वर्णमणिरत्नमुक्ताभिः अवीवृषत् li2 ૧૭મી ગુજરાતી:- ત્યાર બાદ નમુત્થણ વડે સિદ્ધાચલને વાંદી, ગુરુમહારાજને નમન કરી તેઓને સુવર્ણ, મણિ, રત્ન અને મોતી વડે વધાવ્યા 217 हिन्दी :- बादमें शक्रस्तव द्वारा सिद्धाचल की वंदना की और गुरुमहाराज को नमन करके उनको सोना, मणि, रत्न और मोतीयों से बधाया।२१७॥ मराठी:- नंतर शक्रस्तवांने सिब्दाचलाला नमस्कार करून व गुरूंना नमस्कार करून त्याने सोने, मणि, रत्न आणि मोत्यांनी ओवाळणी केली.॥२१७|| English - Then along with monk, he bowed down in veneration towards the mount of Satrunjay (Siddhachal) and repeated the prayer, "Namotthunam". Then bowing in deep devotion towards the monk, the king then circulated a plate filled with gold silver and precious stones, before the monk, to show his deep awed respect and solemn regard, and welcomed the monk gladly. Jun Gun Aaradhak Trust P.P.AC. Gunratnasuri M.S.