Book Title: Nabhak Raj Charitram Gujarati
Author(s): Merutungasuri, Sarvodaysagar
Publisher: Charitraratna Foundation Charitable Trust

View full book text
Previous | Next

Page 248
________________ श्रीमेकतनशिविररित श्रीनामाकराजायरितम् | दत्त्वा यथेच्छमर्थिभ्यो, वानं मिष्टान्नभोजनैः॥ अतूतुषत् सर्वलोकान, धार्मिकांश्च विशेषतः॥२१८॥ अन्वय:- * अर्थिभ्य: मिष्टान्नभोजन: यथेच्छ दानं दत्त्वा सर्वलोकान् विशेषत: धार्मिकान् अतूतुषत् // 218 // * विवरणम:- अर्थिभ्यःयाचकेभ्य: मिष्टानिचतानि अन्नानिच मिष्टान्नानि मिष्टान्नानां भोजनानि मिष्टान्नभोजनानि, तै: मिष्टान्न भोजन: सह इच्छाम् अनतिक्रम्य यथेच्छंदानं दत्त्वा सर्वे च ते लोकाश्च सर्वलोकाः, तान् सर्वलोकान् विशेषत: धर्म चरन्तीति धार्मिका: तान् धार्मिकान् जनान् अतूतुषत् अतोषयत् // 218 // सरलार्थ:- अनन्तरं याचकेभ्यः मिष्टानभोजनैः सह यथेच्छंदानं दत्त्वा सर्वलोकान् विशेषत: पार्मिकान् जनान् अतोषयत्॥२१८॥ ગજરાતી:-પાચક જનોને ઈચ્છિત દાન આપ્યું. તેમજ મિષ્ટાન્ન ભોજન વડે સર્વ લોકોને સંતુષ્ટ કર્યા, તેમાં પણ ધાર્મિક પુરુષોની તો વિશેષ પ્રકારે આદર સત્કારપૂર્વક ભક્તિ કરી તેઓને સંતોષ ઉપજાવ્યો.૨૧૮ हिन्दी :- याचकों को इच्छित दान देकर,सभी लोंगो को मिष्टान्न भोजन कराकर और धार्मिक पुरुषोंको विशेष आदर सत्कारपूर्वक भक्ति करके संतुष्ट किया||२१८॥ . मराठी : त्याने याचकांना इच्छित दान देऊन, सगळ्या लोकांना मिष्टान्न भोजन वादन, आणि धार्मिक पुरुषांना विशेष आदर सत्कार व भक्तीने संतुष्ट केले.॥२१८॥ English - Then he gave the desired alms to the mendicants, fed all around with delicious food and sweetmeats, felicitated the religious men with utmost importance and respect. He thus as a sufficer, sufficed one and all. . ततोतिक्रान्तशेषाऽध्वा, पुरस्कृत्य गुरुं नृपः॥ रेले चटन् गिरिं मुक्त्यै, प्रस्थानं साधयन्निव // 219 // अन्वयः- तत: अतिक्रान्तशेषाध्वा नृपः गुरुं पुरस्कृत्य मुक्त्यै प्रस्थानं साधयन् इव गिरिं चटन् रेजे॥२९॥ PAREEKERA20FERTERS

Loading...

Page Navigation
1 ... 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320