________________ श्रीमेकतनशिविररित श्रीनामाकराजायरितम् | दत्त्वा यथेच्छमर्थिभ्यो, वानं मिष्टान्नभोजनैः॥ अतूतुषत् सर्वलोकान, धार्मिकांश्च विशेषतः॥२१८॥ अन्वय:- * अर्थिभ्य: मिष्टान्नभोजन: यथेच्छ दानं दत्त्वा सर्वलोकान् विशेषत: धार्मिकान् अतूतुषत् // 218 // * विवरणम:- अर्थिभ्यःयाचकेभ्य: मिष्टानिचतानि अन्नानिच मिष्टान्नानि मिष्टान्नानां भोजनानि मिष्टान्नभोजनानि, तै: मिष्टान्न भोजन: सह इच्छाम् अनतिक्रम्य यथेच्छंदानं दत्त्वा सर्वे च ते लोकाश्च सर्वलोकाः, तान् सर्वलोकान् विशेषत: धर्म चरन्तीति धार्मिका: तान् धार्मिकान् जनान् अतूतुषत् अतोषयत् // 218 // सरलार्थ:- अनन्तरं याचकेभ्यः मिष्टानभोजनैः सह यथेच्छंदानं दत्त्वा सर्वलोकान् विशेषत: पार्मिकान् जनान् अतोषयत्॥२१८॥ ગજરાતી:-પાચક જનોને ઈચ્છિત દાન આપ્યું. તેમજ મિષ્ટાન્ન ભોજન વડે સર્વ લોકોને સંતુષ્ટ કર્યા, તેમાં પણ ધાર્મિક પુરુષોની તો વિશેષ પ્રકારે આદર સત્કારપૂર્વક ભક્તિ કરી તેઓને સંતોષ ઉપજાવ્યો.૨૧૮ हिन्दी :- याचकों को इच्छित दान देकर,सभी लोंगो को मिष्टान्न भोजन कराकर और धार्मिक पुरुषोंको विशेष आदर सत्कारपूर्वक भक्ति करके संतुष्ट किया||२१८॥ . मराठी : त्याने याचकांना इच्छित दान देऊन, सगळ्या लोकांना मिष्टान्न भोजन वादन, आणि धार्मिक पुरुषांना विशेष आदर सत्कार व भक्तीने संतुष्ट केले.॥२१८॥ English - Then he gave the desired alms to the mendicants, fed all around with delicious food and sweetmeats, felicitated the religious men with utmost importance and respect. He thus as a sufficer, sufficed one and all. . ततोतिक्रान्तशेषाऽध्वा, पुरस्कृत्य गुरुं नृपः॥ रेले चटन् गिरिं मुक्त्यै, प्रस्थानं साधयन्निव // 219 // अन्वयः- तत: अतिक्रान्तशेषाध्वा नृपः गुरुं पुरस्कृत्य मुक्त्यै प्रस्थानं साधयन् इव गिरिं चटन् रेजे॥२९॥ PAREEKERA20FERTERS