Book Title: Nabhak Raj Charitram Gujarati
Author(s): Merutungasuri, Sarvodaysagar
Publisher: Charitraratna Foundation Charitable Trust
View full book text
________________ Tीमलतुरितिरणित DOTTENणायरितम् विवरणम्:- चन्द्रादित्य: अभिघा नाम यस्य सः चन्द्रादित्याभिध: चन्द्रादित्यनामा, शुब्बा चासौ दया च शुद्धदया शुद्धदया च पुण्यंच शुद्धदयापुण्ये शुखदयापुण्याभ्यां विभावित: संस्कारित:, निर्गत: आमय: रोग: यस्मात् स: निरामयः नीरोगः, महत् च तद् रूपं च महारूपमा न विधन्ते अजानि यस्य सं: अनः। मनसि भवतीति मनोभव: कामः न अनङ्गः अननङ्गः। अनननोऽनङ्गः कृतोऽनङ्गीकृतः। महारूपेणाऽनङ्गीकृतो मनोभवो। येनस:महारूपाउनङ्गीकृतमनोभव: नृपः अभवत् // 15 // सरलार्थ:- स नृपः चन्द्रादित्यनामा अभवत्। तस्य हृदयं शुष्पदयापुण्याभ्यां विभावितम् आसीत्। सः रोगरहित: अभूत्। महारूपेण च मनोभवं काममपि तिरस्कुर्वन् अभवत् / / / 154|| ગુજરાતી:- તેનું નામ ચન્દ્રાદિત્ય રાખવામાં આવ્યું હતું. ચન્દ્રાદિત્યનું હૃદય શુદ્ધદયા અને પુરુષના સંસ્કારવાળું હતું, શરીરે નિરોગી હતો, તેનું શારીરિક સૌંદર્ય અને લાવય એટલું બધુ સુશોભિત હતું કે જાણે રૂપમાં કામદેવ પણ તેનાથી પરાભવ પામે.૧૫૪ हिन्दी :- उसका नाम चन्द्रादित्य रखा गया उसका हृदय शुद्ध दया और पुण्य के संस्कारो से पूर्ण और शरीर निरोगी था। वह रूप और लावण्य से मानो कामदेव को भी पराजित करता था।१५४॥ मराठी:- त्वाचे नाव चंद्रादित्य ठेवण्यात आले. त्याचे हृदय दया आणि पुण्याच्या संस्कारानी भरलेले तसेच त्याचे शरीर निरोगी होते. त्याने आपल्या रूप व लावण्याने कामदेवाला सुद्धा पराजित केले. Engligh :- His name was kept as Chandraditya. His heart was always swollen up with sympathy and was embellished with meritorious actions. His body was always in the state of healthiness. He had defeated Cupid in matters of grace and beauty. तस्याऽऽकण्ठवपुर्दुष्ट-कुष्ठेनाश्लिष्टमन्यदा॥ तेनाऽऽकण्ठपटीच्छन्न-देह एव स तिष्ठति // 155 // अन्वय:- अन्यथा तस्य आकण्ठवपु: दुष्टकुष्ठेन आश्लिष्टमा तेन स: आकण्ठपटीच्छन्नदेहः एव तिष्ठति // 15 // ENTERT AINMENT P.P.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust