Book Title: Nabhak Raj Charitram Gujarati
Author(s): Merutungasuri, Sarvodaysagar
Publisher: Charitraratna Foundation Charitable Trust
View full book text
________________ श्रीमेकतनशिविरचित कीनामाकराजाचारितम्। शाश्वताऽनन्तसौख्यश्री- निवासं वासवा अपि।। स्वर्गसौख्यमनादृत्य, याचन्ते मोक्षमुत्तमम्॥१९॥ अन्वयः- वासवा: अपि स्वर्गसौख्यमनादृत्य शाश्वतानन्तसौख्यश्रीनिवासं उत्तमं मोक्षं याचन्ते // 19 // र विवरणम्:- वासवाः इन्द्राः अपि स्वर्गस्य सुखमेव सौख्यं स्वर्गसौख्यं स्वर्गसुखं अनादृत्य तिरस्कृत्य शाश्वतं च तद् अनन्तं च तत् सौख्यं च शाश्वतानन्तसौख्यं एव श्री लक्ष्मी: तस्याः निवास: यस्मिन् स:तं शाश्वतानन्तसौख्यश्रीनिवासम् उत्तमं मोक्षं याचन्ते॥१९॥ सरलार्थ:- इन्द्राः अपि स्वर्गसुखं तिरस्कृत्य शाश्वतानन्तसुखश्रियाः निवासभूतम् उत्तमं मोक्षमभिलषन्ति।।१९०।। ગુજરાતી:- શાશ્વતા અને અનંત સુખનું સ્થાન મોક્ષ છે, આ મોક્ષસુખ પાસે સ્વર્ગસુખ પણ તુચ્છ છે, અને તેથી જ ઇન્દ્રો પણ સ્વર્ગસુખનો અનાદર કરી આવા અનુપમ મોક્ષને માટે યાચના કરી રહ્યા છે. 1905 हिन्दी :- शाश्वत और अनंत सुख का निवासस्थान मोक्ष है। उस मोक्ष सुख के सामने स्वर्ग का सुख भी तुच्छ लगता है और इसीलिये इन्द्र भी अपने स्वर्ग सुखों को छोडकर इस अनुपम मोक्ष की याचना करते हैं।॥१९॥ मराठी :- शाश्वत आणि अनंत सुखाचे निवासस्थान मोक्ष आहे. त्या मोक्षाच्या सुखापुढे स्वर्गाचे सुख सुद्धा तुच्छ वाटते. म्हणूनच इन्द्र सुद्धा आपले स्वर्ग सुख सोडून या मोक्षाची मागणी करतात.॥१९०॥ English - The residence of the Goddess of eternal happiness and steadiness is Salvation. The bliss of heaven is just putrid and trashy compared to the bliss of Salvation. Therfor even Indra wished to abandon his heavenly bliss and craves to attain this non-pareil and peerless happiness of Salvation. ANANE 177] Jun Gun Aaradhak Trust P.P.AC.Gunratnasuri M.S.