Book Title: Nabhak Raj Charitram Gujarati
Author(s): Merutungasuri, Sarvodaysagar
Publisher: Charitraratna Foundation Charitable Trust
View full book text
________________ श्रीमरुतुजशिविरचित श्रीनामाकराजारारितम् English - So then the monk continues saying that Bhanu embraced death after completing his life-span. And just because he has served a monk, food humbly and wholeheartedly, he was reincarnated as king Nabhak. And king Nabhak in turn has increased his merits double-fold, by performing virtuous and propitous actions and thus attained untold beauty in the process, that excelled cupid in all aspects. चन्द्रादित्योऽपि सम्पूर्ण - निर्मापितजिनालयः॥ प्रायश्चित्तेन शब्दात्मा, सौधर्मे त्रिदशोऽभवत् // 196 // ... अन्वय:- सम्पूर्णनि पितजिनालय: प्रायश्चित्तेन शुद्धात्मा चन्द्रादित्यः अपि सौधर्मे त्रिदश: अभवत् // 196 // र विवरणम्:- सम्पूर्णः निर्मापित: जिनस्यालय: येन स: सम्पूर्णनिर्मापितजिनालय: प्रायश्चित्तेन शुद्ध: आत्मा यस्य स: शुद्धात्मा चन्द्रादित्थ: नृपः अपि सौधर्मे देवलोके तिस्त्र: दशा: यस्य सः त्रिदश: देव: अभवतः पूर्वभवे देवद्रव्यविनाशेन कुष्ठरोगी जात: चित्रपुरीनृप: चन्द्रादित्यः अपि चित्रकूटशिखरे प्रारब्धं जिनालयं पूर्णता नीत्वा प्रायश्चित्तेन शुद्धात्मा सन् सौधमें देवलोके अमरः अजनि॥१९६॥ # सरलार्थ:- चन्द्रादित्वनृपः अपि चित्रक्टशिरवरे प्रारब्यं जिनालयं निर्माण प्रायश्चितेन शुदात्मा सन् मौषमें अमरः अभवत्।। ગુજરાતી:- પૂર્વભવમાં દેવદ્રવ્યનો વિનાશ કરવાથી કોઢિયો થયેલો ચિત્રપુરીનગરીનો રાજા ચન્દ્રાદિત્ય કે જે મુનિરાજના ઉપદેશથી પરમેષ્ઠી મહામંત્રનું ધ્યાન કરી છ માસમાં કાંચન જેવી કાંતિવાળો થયો હતો, તેણે ચિત્રકૂટ પર્વતના શિખર ઉપર આરંભેલ જિનાલય સંપર્ણ કરાવ્યું. આવી રીતે પ્રાયશ્ચિત કરી શુદ્ધાત્મા થયેલો તે મરણ પામી સૌધર્મ દેવલોકમાં દેવ धयो॥१८॥ अब हिन्दी :- पूर्वभव में देवद्रव्य का विनाश करने से कोढी बना हुआ चित्रपुरी नगरी का राजा चन्द्रादित्य, जो मुनिराज के उपदेश से परमेष्ठि महामंत्र का ध्यान धर के छ मास में ही स्वर्णमय कांतिवाला हो गया था उसने चित्रकूट पर्वत के शिखर पर आरंभ P.P.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust