Book Title: Nabhak Raj Charitram Gujarati
Author(s): Merutungasuri, Sarvodaysagar
Publisher: Charitraratna Foundation Charitable Trust
View full book text
________________ |श्रीमेकतजामरिविरथित श्रीनामाकराजाशक्तिम्। असौजन्मजरामृत्यु-मुख्यक्लेशसहस्त्रभूः॥ चतुर्गतिकसंसार: कस्य स्यान्न विरक्तये॥१८९॥ . अन्वयः- असौ जन्मजरामृत्युमुख्यक्लेशसहस्त्रभू: चतुर्गतिकसंसार: कस्य विरक्तये न स्यात् // 189 // विवरणम:- असौ जन्म च जरा वृद्धत्वं च मृत्युः मरणं च जन्मजरामृत्यव: जन्मजरामृत्यवः मुख्या: प्रधानाः येषां ते जन्मजरामृत्युमुख्या:। जन्मजरामृत्युमुख्याश्च ते कलेशाश्च जन्मजरामृत्युमुख्यक्लेशाः। जन्मजरामृत्युमुख्यक्लेशानां सहस्त्राणि जन्मजरामृत्युमुख्यक्लेशसहस्राणि, भवन्ति अस्मात् इति जन्मजरामृत्युमुख्यक्लेशसहयभू चतस्त्रः मनुष्यतिर्यानरकदेवरूपा:गतय: यस्मिन् स: चतुर्गतिक:/चतुर्गतिकश्चासौ संसारश्च चतुर्गतिकसंसारः कस्य विरक्तये विरागाय न स्यात? सर्वस्य ज्ञानिन: विरक्तये स्यात् // 18 // 'सरलार्थ:- असौ संसार: मनुष्यतिर्वरक देवरूपाभिः चतसृभिः गतिभिः युक्तः तथा जन्मजरामृत्युमुस्थानां क्लेशसहस्त्राणामुत्पत्तिस्थानमस्ति। अतः सः कस्य वैराग्याय न भवति? सर्वस्य ज्ञानिनः वैराग्याव भवति / / 189 // . ગુજરાતી :- વળી જણાવ્યું, “જન્મ, જરા અને મૃત્યુ વિગેરે હજારો દુ:ખથી ગહન બનેલા ચાર ગતિરૂપ આ સંસારથી કોને વૈરામ नथा?"॥१८॥ हिन्दी :- और आगे कहा, "जन्म, जरा, मृत्यु इत्यादि हजारो दु:खों से गहन बने चार गतिरूप इस संसार से भला किस को वैराग्य न होगा?"||१८९॥ मराठी:- आणि पुढे सांगितले, "जन्म, वार्पक्य, मृत्यु इत्यादि सहस्त्रावपि दुःखांनी युक्त असलेल्या चार प्रकारच्या गतिरूपीमा संसारापासून कोणाला बरे वैराग्य होणार नाही?"||१८९।। English :- He added that one would only wish to renounce this worldly life rather that attain a life, old age, death or any of the four levels that are interwoven with thousands of torments and turmoils.