Book Title: Nabhak Raj Charitram Gujarati
Author(s): Merutungasuri, Sarvodaysagar
Publisher: Charitraratna Foundation Charitable Trust
View full book text
________________ दीमकतन्मभूहिशिरचित बाळसारित ] ** यावज्जीवमथादाय, हिंसानियममुत्तमं / / साधुं स्वाऽवसथे नीत्वा, शुद्धान्नै: प्रत्यलाभयत्॥१९॥ अन्वयः- अपथावज्जीवम् उत्तम हिंसानियम आदाय साधु स्वावसथे नीत्वा शुद्धान्नैः प्रत्यलाभयत्॥१९॥ विवरणम्:- अथ अनन्तरं यावत् जीवति तावत् यावज्जीवम् उत्तमं हिंसाया: नियम: हिंसानियमः तं हिंसानियमं अहिंसाव्रतम्आदाय गृहीत्वा साधु स्वस्य आवसथ: स्वावसधः तस्मिन् स्वावसथे स्वनिवासे नीत्वा शुद्धानि निर्दोषाणि च तानि अन्नानि च शुद्धान्नानि तै: शुद्धान्नै: निर्दोषैः कल्प्यैः अन्नैः प्रत्यलाभयत् भिक्षा अग्राहयत् / / 193 // सरलार्ष:- अनन्तरं वावज्जीवं उत्तमम् अहिंसाव्रतं आदाय स: भानुः तं साघु स्वगृहं नीत्वा शुब्बाग्नेः प्रत्यलाभवत्॥१९॥ ગુજરાતી:- હવે તે મુનિરાજ પાસે જિંદગીપર્યત અહિંસાના ઉત્તમ નિયમને ગ્રહણ કરી, સાધુ મહારાજને પોતાના ઘેર લઇ જઇ શુદ્ધ અન્નથી પ્રતિલાવ્યા. 1935 हिन्दी :- अब वह मुनिराज के पास से आजीवन अहिंसा का उत्तम नियम ग्रहण कर के साधु महाराज को (आग्रह करके) अपने घर ले जाकर शुद्ध अन्न का प्रतिलाभ (दान दिया) दिया|१९|| मराठी:- आतां त्या मुनिराजांकडून जीवन असेपर्यंत अहिंसेचा नियम वाहण करून त्या मुनिमहाराजांना आवाह करून आपल्या घरी घेऊन जाऊन त्यांना शुब जेवण पाल्न प्रतिलाभ दिला.॥१९॥ English - Then in the presence of the monk he took the vow of non- violence and benevolence. He then appellatively took the monk to his house and served him pure and fresh food.