Book Title: Nabhak Raj Charitram Gujarati
Author(s): Merutungasuri, Sarvodaysagar
Publisher: Charitraratna Foundation Charitable Trust
View full book text
________________ * श्रीमरुतुङ्गस्त्रिविरशित श्रीनामाकशजाशरितम् | परं स प्राप्यते प्रायः, कृतः सुकृतकर्मभिः॥ मुख्यं तेष्वपि सर्वः, सर्वसत्वकृपोच्यते॥१९॥ अन्वयः परं सः प्रायः कृतैः सुकृतकर्मभिःप्राप्यते। तेषु अपि सर्वज्ञैः सर्वसत्वकृपा मुख्यम् उच्यते // 19 // विवरणम:. परंस:शाचतानन्तसुखरूप:मोक्ष:प्राय: बहुधा कृतैः विहितैः सुकृतानि चतानि कर्माणि च सकतकर्माणि तैः सुकतकर्मभिः प्राप्यतेलभ्यतो तेषु सुकृतेषु अपि सर्व जानन्तीति सर्वज्ञाः सर्वज्ञैःअर्हब्रिः सर्वे च ते सत्वाश्च सर्वसत्त्याः सर्वजीवा: तेषु सर्वसत्त्वेषु सर्वजीवेषु कृपा करुणा मुख्यं प्रधानं सुकृतं उच्यते॥१९॥ सरलाई:- परं शाश्वतानन्तज्ञानानन्दरूपः स मोक्षः सुकृतकर्मभिः एव प्राप्यते। तेषु सुकृतेषु अपि सर्वजीवेषु करुणा प्रमुखं सुकृतं वर्तते इति सर्वज्ञा: भाषन्ते / / 191 / / ગુજરાતી:- એવા ઉત્તમોત્તમ મોક્ષ પ્રાય: સુકૃતક વડે જીવે પ્રામ કરે છે. તે સુકૃતકોમાં પણ સર્વ જીવો ઉપર કરુણાભાવ રાખવો એ મુખ્ય સુતકર્મ સર્વત્રોએ કહ્યું છે. 1915 हिन्दी :- उत्तम ऐसा मोक्ष प्राय: सुकृत कर्मो द्वारा ही जीव प्राप्त करता है, उन सुकृतों में भी सभी जीवो पर करुणा भाव रखना यह मुख्य सुकृत सर्वज्ञों ने कहा है।।१९१॥ मराठी :- आणि असे हे मोक्ष सुख सुकृतांचे आचरण करूनच जीवांना मिळते, आणि सुकृतांमध्ये सुब्बा सगळ्या जीवांवर करुणाभाव ठेवणे हेच मुख्य सुकृत ज्ञान्यांनी सांगितले आहे.।।१९१।। English :- And to attain Salvation, one has to perform virtuous and meritocratic deeds And the supreme knowledgeists have even said that performing meritocratic deeds goes hand in hand with, maintaining a very compassionate heart on the beings of this earth. heart on the beings tomatic deeds goes hand in the supreme 「繼廳帳帳睡睡睡睡睡 ]離離離離離艦機廠摩