Book Title: Nabhak Raj Charitram Gujarati
Author(s): Merutungasuri, Sarvodaysagar
Publisher: Charitraratna Foundation Charitable Trust
View full book text
________________ भीमहतमाहिविचित श्रीनाभाकराणायरितम् / - श्रीशत्रुअययात्रातो, निवृत्तः कोऽपि वाडवः॥ पत्नी- पुत्रयुतस्तत्र, रात्रौ ग्रामे समेतवान् // 182 / / अन्यय:- एकदा कोऽपि पत्नीपुत्रयुत: श्रीशत्रुअययात्रात: निवृत्त: वाडव: रात्री तत्र ग्रामे समेतवान् // 18 // विवरणम्:- एकदा क: अपि पत्नी च पुत्राश्च पत्नीपुत्राः। पत्नीपुत्रैः युत: पत्नीपुत्रयुत: भार्यापुत्रसहित: श्रीशत्रुञ्जयस्य यात्रा श्रीशत्रुञ्जययात्रा तस्याः श्रीशत्रुअययात्राया:निवृत्त: परावृत्त: वाडव: ब्राह्मण: रात्रौ निशायां तत्र तस्मिन् ग्रामे समेतवान् समायातः॥१८२॥ सरलार्थ:- एकदा कोऽपि पत्नीपुत्रसहित: श्रीशत्रुअयात्रायाः निवृत्त: ब्राह्मण: रात्रौ तस्मिन् वामे समावातः / / 182| ગુજરાતી :- એક દિવસે શ્રી શત્રુંજય તીર્થની યાત્રા કરી પાછો ફરેલો કોઈ બ્રાહ્મણ પોતાની સ્ત્રી અને પુત્ર સહિત તે મુસ્થલ ગામમાં રાત્રે આવ્યો.૧૮૨ા. हिन्दी :- एक दिन शत्रुजय तीर्थ की यात्रा कर के वापस लौटते हुए कोई ब्राह्मण अपनी स्त्री और पुत्र सहित उस मुरस्थलगांवमे रात __ को आया||१८२॥ मराठी :- एकेदिवशी श्रीशत्रुजव तीर्थाची यात्रा करून परत येणारा एक ब्राह्मण आपली पत्नी आणि पुत्रासोबत त्या मुरस्थल गांदी रात्री आला.।।१८।। English - One day a Brahmin along with his wife, and son, arrived from the pilgrimage of Satrunjay and settled for a night in the village of Murastal. भक्तदत्तां गृहीत्वा गां, सोऽन्त्ययामे चलंस्ततः॥ गो: पत्नी-पुत्रयुक्तेन, दुष्टेनाऽघाति भानुना॥१८॥ भक्तदत्तांगां गृहीत्वा अन्त्ययामे तत: चलन् गोपत्नीपुत्रयुकू स: तेन दुष्टेन भानुना अघाति // 18 // अन्वय:-