Book Title: Nabhak Raj Charitram Gujarati
Author(s): Merutungasuri, Sarvodaysagar
Publisher: Charitraratna Foundation Charitable Trust
View full book text
________________ डाभीमरुतजटिविरथित श्रीना भाकशजायरितम्बर सरलार्थ:- अहो। अयं मुनि: अत्र किंवत्कातं कष्टं सहिष्यते? इति विस्मयान्वितः सः भानुः तत्र चतुरः वामान तस्थौ / / 185|| ગુજરાતી:- શિયાળાની કડકડતી ઠંડીમાં સાયંકાલે કાઉસગ્ગ ધ્યાને ઉભા રહેલા મહાત્માને જોઈ ભાનુ વિચાર કરવા લાગ્યો કે અહો! આ મુનિરાજકેટલો વખત આવા પ્રકારનું કષ્ટ સહન કરશે?” એવા આશ્ચર્ય સાથે ત્યાંજ ત્રિના ચાર પહોર 24o. // 18 // हिन्दी :- इस तरह शरद ऋतु की सख्त ठंडी में शाम को कायोत्सर्ग ध्यान में लीन हुए उस महात्मा को देखकर वह भानु सोचने लगा, “यह मुनि कितने समय तक ऐसा कष्ट सहन करेगा?" ऐसे आश्चर्य से वह रात के चारो प्रहर वहीं रहा।१८५॥ मराठी :- हिवाळ्याच्या कडकडीत ठंडीमध्ये संध्याकाळ पासून ध्यान करणाऱ्या मुनींना पाहून तो भानु विचार करू लागला, "हे मुनिराज, किती वेळ पर्यंत असे असह्य कष्ट सहन करतील?" आणि आश्चर्याने तो रात्रभर (म्हणजे चार ही प्रहारापर्यंत) तेथेच थांबला.॥१८५॥ English :- Seeing the monk, who was indeep meditation, Bhanuwas overcome with feeling ofanxiousness. He wondered as to how can a monk meditate in such a chilly season. So Bhanu awaited the whole night, to have an audience with him. 5 प्रात: स पारितोत्सर्गः, प्रणम्याऽप्रच्छि भानुना। किं कार्य प्राज्यराज्येन, यदेवं तपसे तपः // 186 // अन्वयः- प्रात: पारितोत्सर्ग: स: प्रणम्य भानुना अप्रच्छि। किं ते प्राज्यराज्येन कार्य। यद् एवम् तप: तपसे॥१८॥ विवरणम्:- प्रात: प्रभाते पारित: कायोत्सर्ग: येन स: पारितोत्सर्ग: कार्योत्सर्ग पारितवान् सः मुनिः प्रणम्य वन्दित्वा तेन भानुना अप्रच्छिअपच्छ्यत किं तव प्राज्यं च तद् राज्यं च प्राज्यराज्यं तेन प्राज्यराज्येन कार्यमस्ति' किंत्वं प्राज्यं समलं राज्य वाञ्छसि? यद् एवं इत्थं तपः तपसे॥१८६॥ 173 PP.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust