Book Title: Nabhak Raj Charitram Gujarati
Author(s): Merutungasuri, Sarvodaysagar
Publisher: Charitraratna Foundation Charitable Trust
View full book text
________________ / Tीमेस्तनप्रिनिरखित श्रीनामाकराणायक्तिम् वरणम:- भक्तेन दत्ताभक्तदत्ता, तां भक्तदतांगां धेनुंगृहीत्वा आदाय अन्तेभव: अन्त्यः। अन्त्यश्चासौ यामश्च अन्त्ययामः तस्मिन् अन्त्ययामे अन्तिमप्रहरेतत: तस्मात् स्थानात् चलन् गच्छन् गौश्च पत्नीच पुत्राश्चगोपत्नीपुत्रा: गोपत्नीपुत्रैः युज्यतेऽसौ गोपत्नीपुत्रयुक् धेनपुत्रपत्नीसहित: स: ब्राह्मण: तेन दुष्टेन क्रूरेण भानुना अघाति अहन्यत॥१८३॥ सरलार्थ:- तत्र भक्तेन दत्तां धेनुमादाय स:रात्रे: अन्तिमे यामे पत्नीपुत्रैः सह स्वं ग्रामं गन्तुं निर्गत:। तदा पेनुपत्नीपुत्रसहितं तं ब्राह्मणं स: दुष्टः भानुः हतवान् / / 18 / / જરાતી:-પોતાના કોઈ ભક્ત પાસેથી મળેલી ગાય અને પોતાના પરિવારને લઈને રાત્રિના છેલ્લા પ્રહરમાં તે પોતાના ગામ તરફ જવા નીકળ્યો ત્યારે પેલા દુષ્ટ ભાનુએ એને ગાય અને પરિવાર સહિત મારી નાખ્યો. हिन्दी :- वहां अपने किसी भक्त के द्वारा दी हुई गाय लेकर (और अपने परिवारसहित) वह ब्राम्हण रात के आखरी प्रहर में अपने गांव की ओर जाने लगा उतने में ही उस दुष्ट भानु ने आकर गाय पत्नी और पुत्र के साथ उस ब्राम्हण को मार डाला।।१८३॥ मराठी:- तेथे आपल्या कोणी भक्ताने दिलेली गाय घेऊन (आणि आपल्या परिवारा सोबत) तो ब्राह्मण रात्रीच्या शेवटच्या प्रहरात आपल्या गावी जाण्यास निघाला. तितक्यात त्या दुष्ट भान् ने येऊन गाय, पत्नी आणि पुत्रासह त्या ब्राह्मणाला ठार मारले. 183|| English - From there the brahmin was returning back to his village along with his family (wife and son) and a cow that was presented to him by a devottee, when the vicious Bhanu attacked them and killed them. * ततः पापी पलाय्याऽगाद्, गङ्गावर्ते यदा तदा।। शीतर्ती सायमद्राक्षीत, कायोत्सर्गस्थितं मुनिम् // 18 // अन्वय:- पापी स: यदा तत: पलाय्य गङ्गावर्ते अगात्। तदा सायं शीतौ कायोत्सर्गस्थितं मुनिम् अद्राक्षीत् // 184 // 171 國豪營警驚聲讚讚一蠢蠢蠢霉霉瓷蓄養素。 Jun Gun Aaradhak Trust PP.AC. Gunratnasuri M.S.