Book Title: Nabhak Raj Charitram Gujarati
Author(s): Merutungasuri, Sarvodaysagar
Publisher: Charitraratna Foundation Charitable Trust
View full book text
________________ PREET भीमरुतुजारिशिक्षित शीनामाकाजास्तिम्]EER शिकरणय:- शाएमस्यास्तीतिपापी पापकर्मा सः भानुः वा ततः तस्माद स्थानात् पलाय्य गमावर्ते गातटे स्वस्थाने अगात् अगमत् तदा शीतश्चासौऋतुश्च शीततः, तस्मिन् शीतती सावं सायंकाले कोषस्थ उत्सर्ग: कायोत्सर्गः। कायोत्सर्गे स्थिता कायोत्सर्गस्थितः ते कायोत्सर्गस्थित मुनिम् अद्राक्षीत् अपश्यत् // 13 // सरलार्थ:- पापी : भानुः यदी तस्मात् स्थानात पलाय गातटै स्वस्थान गतः तदा शीततौ सायवाले कायोत्सर्गस्थित मुनिमपश्यत् // 184|| શિર થવાની સાથી બહાપાપી નાસીને ગળાને પિતાને સ્થાને થાલયો ગોગાને હિસાકાલે, શિયાળાની ઠંડી ઝાળાં એક યુનિરાજને કાઉસગ ધ્યાને ઊભા રહેલા મા.I૧૮. हिन्दी। वहाँ से वह पापी भान भागकर गंगा के किनारे अपनी जगह पर चला गया। गंगा के किनारे शरद बात मैं शाम के समय एक मुनि को कायोत्सर्ग ध्यान में स्थित देखा|१८॥ मराठी- तेन ती पापी भानु पन गरीच्या काठी खापल्या जागी नियाला. तेव्हा हिवाळ्याच्या प्रतित संध्याकाळच्या वेळी एक धुणि कायोत्सर्ग प्यालामध्ये ज्भ गहिलेले त्याला दिसले.।।१८४|| English - After having killed them, Bhanu ran back to his dwelling on the banks of river Ganga. One evening, on the banks during the autumn season, the happened to see a monk in deep meditation, (Kayobsang) अहो। किच्चिर काष्टमसावत्र सहिष्यते॥ . , इति विस्मयास्तस्थी तत्र यामचतुष्टयं / / 145 // अन्या . महो। असौ अत्र किवधिर कह सहिन्यते इति विस्मयवान् सः तत्र थामचतुष्टय तस्थौ // 16 // विवरणम् अही। असी मुनि अभियानुधिर कास्त्र सहिष्यते। पति विस्मया अस्थास्तीति विस्मयवान आश्चर्यवान सा भानुः मित्र यामानी प्रहराणी चतुराय यामचतुष्टय तस्थौ स्थितवान् // 5 //