Book Title: Nabhak Raj Charitram Gujarati
Author(s): Merutungasuri, Sarvodaysagar
Publisher: Charitraratna Foundation Charitable Trust
View full book text
________________ श्रीमेकतनमरिविचित श्रीनामाकरजाति गडावर्ते स्थित: सोऽथ वृत्तिलोपमसासहिः॥ क्रूरकर्मार्जितैरेव द्रव्य: स्वं नीरवीवहत् // 18 // अन्वय:- अथ स: ग़जावर्ते स्थित: वृत्तिलोपं असासहि: क्रूरकर्मार्जितै: एव द्रव्यैः स्वं नीरवीवहत् // 18 // विवरणम:- अथ नृपेण निर्वासनात् अनन्तरं स: गाया: आवर्त: गडावर्तः तस्मिन् गडावर्ते गङ्गातटे स्थितः। वृत्ते: आजीविकाया: लोप: वृत्तिलोप:तं वृत्तिलोपं आजीविकालोपंनसहतेऽसौ असासहि: असहमान: क्रूराणिचतानि कर्माणिच क्रूरकर्माणिा क्रूरकर्मभिः अर्जितानिक्रूरकर्मार्जितानि तैः क्रूरकर्मार्जितैः द्रव्यैः धनैः स्वं नीरवीवहत निरवाहयता स्वकीयं निहिं अकरोत् // 18 // सरलार्थ:- अनन्तरंगातटे निवसनस: आत्मन: आजीविकाया: लोपमसहमान: क्राणि कर्माणि कृत्वा धनमार्जयत्। तैः पापकर्मार्जितः पनैः स्वस्योपजीविकाम् अकरोत् // 181 / / ગુજરાતી - રાજાએ ગામમાંથી કાઢી મૂકેલો ભાન ગંગાને કાઠે રહેવા લાગ્યો, અને પોતાની ચાલ આજીવિકાનો નાશ નહીં સહન થવાથી પાપથી ભરપૂર દૂર કર્યોથી પૈસા ઉપાર્જન કરી તે વડે પોતાનો નિર્વાહ ચલાવવા લાગ્યો.૧૮૧૫ हिन्दी :- राजा के द्वारा गांव से निकाला हुआ भानु गंगा किनारे रहने लगा, लेकिन चालू आजीविका का नाश सहन न होने से पापवाले क्रूर कार्यों के द्वारा धन कमाकर अपना निर्वाह करने लगा।।१८१॥ मराठी :- नंतर तो गंगेच्या किनारी राहू लागला, पण आपल्या चाल् आजीविकेचा नाश सहन न झाल्याने पापाने युक्त कर कर्माने संपत्ती कमवून उदर निर्वाह चालवू लागला.।।१८१।। English :- Bhanu, who was banished by the king, now had got settled on the banks of the river Ganga. Now Bhanu who had lost an easy way of earning a living was overcome with fury and embraced cruel and vile ways of earning a living.