Book Title: Nabhak Raj Charitram Gujarati
Author(s): Merutungasuri, Sarvodaysagar
Publisher: Charitraratna Foundation Charitable Trust
View full book text
________________ A R KEश्रीमरुङ्गारिविशक्षित श्रीनामाकराजाचरितम् - सरलार्ष:- एवं शुभाज्यवसाय: उपार्जितपुण्यः कौशिक: मरणं प्राप्य चित्रक्टपर्वते चित्रपुर्वा नगर्या नृपः अभवत् // 15 // ગુજરાતી:-આવી રીતે ભદ્રક પરિણામીતે કૌશિકે પુણય ઉપાર્જન કરી, આયુષ્ય પૂર્ણ થતાં મરાણ પાથી, ચિત્રકૂટ પર્વત પર રહેલ चित्रपुरी नगरीमांरायो // 15 // .. हिन्दी :- इसप्रकार कल्याण के परिणाम से (शुभभावना) उस कौशिक ने बहुत पुण्य उपार्जित किया, आयुष्य पूर्ण कर के अगले जन्म में चित्रकूट पर्वत पर स्थित चित्रपुरी नगरी में राजा हुआ||१५३॥ मराठी:- याप्रमाणे शुभ अप्यवसाय करणाचा कोशिकाने खूप पुण्य उपार्जन केले व आयुष्य संपल्यावर मृत्यू पावन (पुदच्या जन्मी) चित्रट पर्वतावर असलेल्या चित्रपुरी नगरीमध्ये तो राजा झाला.।।१५३|| Engligh :- Thus in this manner, Kaushik attained a lot of merit, due to which, after his death, he was reincarnated as a king of the city of Chitrapuri, that lies on the laps of mount,Chitrakut. - चन्द्रादित्याभिध: शुद्धदयापुण्यविभावितः॥ निरामयो महारूपा-ऽनङ्गीकृतमनोभवः // 15 // अन्वयः- चन्द्रादित्याभिध: शुद्धदयापुण्यविभावितः। निरामय: महारूपाऽनङ्गीकृतमनोभव: नृपः अभवता। विवरणम्:- चन्द्रादित्य: अभिघा नाम यस्य सः चन्द्रादित्याभिध: चन्द्रादित्यनामा, शुद्धा चासौ दया च शुद्धदया शुखदया च पुण्यं चशुद्धदयापुण्ये शुद्धदयापुण्याभ्यां विभावित: संस्कारित:, निर्गत: आमय: रोग: यस्मात् स: निरामय: नीरोगः, महत्च तद् रूपं च महारूपमा न विद्यन्ते अजानि यस्य सः अनः। मनसि भवतीति मनोभव: कामःन अनकः अनननः। अननङ्गो ऽनङ्गः कृतोऽनङ्गीकृतः। महारूपेणाऽनङ्गीकृतो मनोभवो येन स: महारूपाउनङ्गीकृतमनोभव: नृपः अभवत् // 15 // सरलार्थ:- स नृपः चन्द्रादित्यनामा अभवत्। तस्य हृदयं शुब्ददयापुण्याभ्यां विभावितं आसीत्। सः रोगरहितः अभूत। महारूपेण च मनोभवं काममपि तिरस्कुर्वन् अभवत् / / / 154|| RAEEEEE****[AAAAAEER ACTamasuri