Book Title: Nabhak Raj Charitram Gujarati
Author(s): Merutungasuri, Sarvodaysagar
Publisher: Charitraratna Foundation Charitable Trust
View full book text
________________ भीमेरुतुङ्गम्हिविरचित श्रीनामाकराजाचरितम् र कृत्वोपवासमप्यध, दास्ये भक्तं निजं ध्रुवम् // सद्य: प्रसघ गृहीतेत्याग्रहादग्रहीद मुनिः॥१५१॥ .. अन्वय:- अघ अहं उपवासं कृत्वाऽपि निजं भक्तं ध्रुवं दास्ये। सधः प्रसद्य गृहीत इति आग्रहात् मुनि: अग्रहीत् // 151 // विवरणम:- अघ अहं उपवासं कृत्वा अपि निजं भक्तमन्नं धुवं दास्ये दास्यामि / सध: झटिति प्रसघ प्रसन्ना: भूत्वा गृहीत स्वीकुरुता इति आग्रहात निर्बन्धात् मुनि: अग्रहीत् आवदात् // 15 // सरलार्थ:- अय अहं उपवासं कृत्वाऽपि निजे भक्तं निश्चितं ददामि। यं सयः प्रसय गृहीता इति आवाहात् मुनि: अवाहीत्॥१५१॥ ગુજરાતી -હું આજે ઉપવાસ કરીને પણ મારા ભાગનું ભોજન આપને વહોરાવીશ જ, માટે મારા ઉપર કૃપા કરી જલ્દી આ ભાત રહણ કરો. આ પ્રમાણે તેના અતિશય આગ્રહથી મુનિરાજે તે અન્ન વહોણુ..૧૫ના हिन्दी :- "मैं आज के दिन उपवास कर के भी मेरे हिस्से का अन्न आप को परोसंगाही इसलिये मेरे ऊपर कृपा करके जल्दी से अन्न ग्रहण करो।" इस प्रकार से उसके अति आग्रह से मुनिराज ने अन्न का स्वीकार किया।१५१॥ मराठी :- "आज मी उपवास करून माझ्या वाटणीचे अन्न तुम्हांला वाढीन माझ्यावर कृपा करून लवकर तुम्ही हा भात घ्या." ह्या प्रकारे त्याने अति आवाह केल्याने मुनीने अन्नाचा स्वीकार केला.।।१५१।। Engligh:- Kaushik pleaded to the monk, asking him to accept atleast his share of food as he will not mind forfeiting his share , if he has to. So due to Kaushik's continous insistance, the monk reluctanctly accepted the food. ततः कृत्वोपवासं स निषेधं चाऽसुमद्वधे।। साधो: पाश्र्थात् प्राप्तराज्यमिवात्मानममन्यत॥१५२॥ अन्वयः- तत: स: साधो: पार्थात् उपवासं कृत्वा असुमधे निषेधं च गृहीत्वा आत्मानं प्राप्तराज्यमिव अमन्यत // 152 // RT******[42*** * A