Book Title: Nabhak Raj Charitram Gujarati
Author(s): Merutungasuri, Sarvodaysagar
Publisher: Charitraratna Foundation Charitable Trust
View full book text
________________ INTENAME श्रीमरुतलिक्षिसिधीमा ठपहाजाचरितम् हतो: निमाणकरणasini3५ शुलना ' / यात्राद्वयफलं पूर्व प्रत्यब्दं यत् समुद्रत:।। . तेन प्राप्तं तत: पुण्यात् तस्यैषा वासनाऽजनि।।१४९॥ अन्वयः तेन पूर्व समुद्रत: प्रत्यब्दं यत् यात्राबयफलं प्राप्तं, तत: पुण्यात् तस्य एषा वासना अजनि॥१४९॥ विवरणम्:- तेन कौशिकनाम्ना हालिकेन पूर्व पूर्वस्मिन् भवे समुद्रत: समुद्रपालभूपात अब्दे अब्दे प्रत्यब्दं प्रतिवर्ष यद् यात्रयोःवयं यात्रायम् / यात्राबयस्य फलं यात्राद्वयफलं द्वयोः यात्रयोः फलं प्राप्त अधिगतं आसीत्। तत: पुण्यात् तस्मात् पुण्यात् तस्य कौशिकस्य एषा मुनेः भिक्षाकृते निमन्त्रणकरणस्य वासना इच्छा अजनि अजायत // 14 // सरलार्थ:- तेन कौशिकेन पूर्वस्मिन् भवे समुद्रपालनृपात् प्रतिवर्ष द्वयोः यात्रवो: फलं प्राप्तमासीत्। तस्मात् पुण्यात् तस्य कौशिकस्य मुनेः भिक्षाहेतोः निमन्त्रणकरणस्य वासना अजायत / / 149 / / ગુજરાતી:-તેને આ ખેડતના ભાવમાં મુનિને અન્ન વહોરાવવારુપ શુભ અધ્યવસાય ઉત્પન્ન થયો તેનું કારણ એ જ કે, તેણે પૂર્વભવમાં સમુદ્રપાલ રાજા પાસેથી દરવર્ષે બે યાત્રાનું ફળ મેળવ્યું હતું, અને તે પુરુષના પ્રભાવથી જ તેને આવા પ્રકારની શુભ વાસના ઉત્પન્ન થઇ 149aaaa ' हिन्दी :- उसे इस किसान के भवमें मुनि को भोजन देने की शुभ भावना उत्पन्न हुई। उसका कारण यही कि, उसने पूर्वभव में समुद्रपाल राजा के पास से प्रतिवर्ष दो यात्रा का फल प्राप्त किया और उस पुण्य के प्रभाव से ही उसे इस प्रकार की शुभ भावना उत्पन्न हुई।।१४९।। मराठी :- त्याला या शेतकऱ्याच्या जन्मात मुनीला जेवण वाढण्याची शुभभावना झाली त्याचे कारण हेच की, त्याने पूर्वभवांत समुद्रपाल राजाकड्न प्रतिवर्षी दोन यात्रेचे फळ मिळविले होते आणि त्याच्या पुण्य प्रभावानेच त्याला अशा प्रकारची शुभभावना झाली.।।१४९||Engligh:- He therefore got this aruspicious and benign chance and desire to serve food for the monk, in this birth, because he had attained the fruit of two simultanous pilgrimages from king Samudrapal and also due to the meritocratic magnanimity of the king. 1140 Jun Gun Aaghak Trust