Book Title: Nabhak Raj Charitram Gujarati
Author(s): Merutungasuri, Sarvodaysagar
Publisher: Charitraratna Foundation Charitable Trust
View full book text
________________ श्रीमरुतशिविरचित श्रीनामाकराजाचारितम् स्यादेतद्भक्तभोक्त्रणामन्तरायस्ततो न मे॥ कल्पतेऽन्नमिदं साधुनेत्युक्तेच सको जगौ॥१५॥ अन्वयः- एतद्भक्तभोक्त्रणामन्तरायः स्यात। ततो मे इदम् अन्नं न कल्पते। इति साधुना उक्ते सति सक: जगौ॥१५०॥ विवरणम्:- त्वमेतद् भक्तं हालिकानां कृते नयसि / अत: एतद् भक्तं मया भिक्षायां गृहीतं चेत् एतद् भक्तं भोजनं भुञ्जते इति एतद्भक्तभोक्तारः तेषां एतद्भक्तभोक्त्रणाम् एतदन्नभोजिनाम् अन्तराय: प्रत्यवाय: स्यात् / ततः तस्मात् कारणात् मे मां इदमन्नं न कल्पते। इति साधुना मुनिना उक्ते सति स: जगौ जगाद // 15 // सरलार्थ:- त्वमेतद अन्नं कृषकाणां कृते नवसि। अत: मया एतद्भक्तं भिक्षायां गृहीतं चेत् एतदनभोक्त्रणामन्तराय: स्यात्। तस्मात् एतदनं मम न कल्पते। इति मुनिना उक्ते सः कौशिक: अब्रवीत् // 150 / / ગુજરાતી:- કૌશિકે ભાત ગ્રહણ કરવાની વિનંતી કરી ત્યારે મુનિરાજે કહ્યું, “આ ભોજન નું ખેતરમાં કામ કરનારાઓ માટે લઈ જાય છે, તે અન્ન એ હું ગ્રહણ કર્યું તો તેઓને અંતરાય થાય, તેથી આ ભાત મારે વહોરવું કષે તહીં.' આ પ્રમાણે મુનિરાજે જ્યારે ભાત વહોરવાની અનિચ્છા દર્શાવી ત્યારે તેણે કહ્યું કેn૧૫૦ हिन्दी:- कौशिक ने जब मुनिराज को अन्न ग्रहण करने की विनंती की तब मुनिराजने कहा कि, "यह अन्नतू खेतमें काम करनेवालों के लिये ले जा रहा है और यदि मैं यह अन्न ग्रहण करूंगातो उनको भोजन प्राप्त नहीं होगा इसलिये यह अन्न मेरे ग्रहण करने के योग्य नहीं है।" इस तरह से जब मुनिने चावल ग्रहण करने की अनिच्छा बताई तब कौशिक कहने लगा||१५०|| मराठी:- कौशिकाने भात येण्याची विनंती केली, तेव्हा मुनीने म्हटले की, "हा भात शेतामध्ये काम करणाचासाठी घेऊन जात आहे, आणि हे अन्न जर मी भिक्षेत घेतले तर त्यांना अडचण होईल, म्हणून मला हे अन्न योग्य नाही." याप्रमाणे मुनिराजाने आपली अनिच्छा दाखविली तेव्हा तो कौशिक म्हणाला,||१५०।। . . . Engligh :- When Kaushik offered the rice to the monk, the monk said that, as this rice is made for the hungry and exhausted bellies of the farmers, he shall not partake in it as they will haye to starve. At this Kaushik spoke to the monk. PP.AC. Gunratnasuri M.S. Jun Gun Aaradhak Trust