Book Title: Nabhak Raj Charitram Gujarati
Author(s): Merutungasuri, Sarvodaysagar
Publisher: Charitraratna Foundation Charitable Trust
View full book text
________________ श्रीमेरुतुझसरिविरचित शीनामाकराजाचरितमा मराठी :- "हे महाराजा हा गाटव नेहमी पाणी येऊन स्वत: पर्वतावर चढतो याचे काय कारण असेल?" हा वृत्तान्त ऐकन राजाने आश्चर्यचकित होऊन मुनिराजांना विचारले.॥ 172 / / English :- The potter pointing at the donkey said that the donkey on his own lifts up pails of water and climbs up the mount. He asked the king if he could throw light on this unusual incident. The king too was astonished and asked the monk regarding the matter. स एव केवली तावत्, तत्रागात् मुनि भूपती॥ तेन कुम्भकृता युक्ती, नन्तुम् तमथ जग्मतुः॥१७३॥ अन्वय:- तावत् स एव केवली तत्र आगात्। तदा ती मुनिभूपती तेन कुम्भकृता युक्तौ तं नन्तुं जग्मतुः॥१७॥ विवरणमः- तावत स एव अयोध्यां प्राप्तः केवली भगवान् तत्र चित्रपुर्या नगर्या आगात् आयाता तदा तौ मुनिधभूपतिश्चमनिभूप तेन कुम्भान् करोतीति कुम्भकृत् तेन कुम्भकृता कुम्भकारेण युक्तौ तं केवलिनं नन्तुं जग्मतुः॥१७॥ सरलार्य:- तावत् स केवली भगवान चित्रपुर्यामागत:। तदा स मुनिः भूपति: च कुम्भकारेण सह तं केवलिनं नन्तुमगछताम्॥१७॥ ગજરાતી દરમ્યાન તેજ કેવલી ભગવાન કે જેમણે અયોધ્યા નગરીમાં પર્ષદામાં કહેલો ચંદ્રાદિત્યના પૂર્વભવનો વૃત્તાન્ત મુનિરાજે સાંભળ્યો હતો, તેઓ ચિત્રપુરી નગરીમાં પધાર્યા. કેવલી ભગવાનનું આગમન સાંભળી રાજા અને મુનિરાજ તે કુંભાર સહિત કેવલી ભગવાનને વંદન કરવા માટે ગયા. 173 हिन्दी :- उसी समय, वही केवली भगवान्, जिन्होने पर्षदा में चन्द्रादित्य का पूर्वभव का वृत्तान्त मुनिराज ने सुना था वे, चित्रपुरी नगरी में पधारो उनका आगमन सुनकर राजा और मुनिराज उस कुंभार के साथ उनको वंदन (प्रणाम) करने के लिये चल पड़े॥१७॥ मराठी :- त्याच वेळी ते केवली भगवंत ज्यांनी पर्षदेत सांगितलेला चन्द्रादित्य राजाचा पूर्ववृत्तान्त मुनिराजाने ऐकला होता. ते चित्रपरी नगरी मध्ये आले. त्यांचे आगमन ऐक्न राजा आणि मुनिराज त्या कुंभारासह त्यांना नमस्कार करण्यासाठी निघाले.॥१७॥ P.P.AC. Gunrainasuri M.S. Jun Gun Aaradhak Trust