Book Title: Nabhak Raj Charitram Gujarati
Author(s): Merutungasuri, Sarvodaysagar
Publisher: Charitraratna Foundation Charitable Trust
View full book text
________________ EN श्रीमेरुतुङ्गरिविरचित शीनामाकराजाचरितम् T E RE - अन्वयः- अथ नृपः चित्रकूटस्य शीर्षे परमेशितः सुपर्वपर्यतीनङ्गशृङ्गं प्रामादं प्रारभयत् // 17 // विवरणम्:: अथ अनन्तरंजन पातीति नृप: चन्द्रादित्य: चित्राणि कूटानि शिवराणि यस्य स: चित्रकूट:तस्य चत्रकूटस्य गिरेःशीर्षे शिखरे परमश्चासौ ईशिताच परमेशिता, तस्य परमेशितः परमात्मन: जिनेन्द्रस्य - सुपर्वणाममरापानांपर्वत: सुपर्वपर्वत: अमरगिरिः मेरुः। सुपर्वपर्वतस्य इव उत्तुजमन्नतं शृङ्गशिखरं यस्य सः सुपर्वपर्वतात्तुङ्गशमः मरुगिरिवत् उन्नतशिखर: तं सुवर्णपर्वतोत्तुजशृङ्गं प्रासादं मन्दिरं प्रारभयत् // 17 // सरलार्थ:- अनन्तरं नृपः चित्रक्टगिरेःशिरवरे परमात्मन:जिनेन्द्रस्य सुवर्णगिरि - मेरुत्तुगशिखरं प्रासादं मन्दिरं प्रारभयत्॥१७॥ ગુજરાતી:-ત્યારબાદ ચન્દાદિલરાજાએ ચિત્રકૂટપર્વતના શિખર ઉપર પરમાત્માજિનેન્દ્રપ્રભુનું મેરુપર્વત સમાન ઉચા શિખરવાળું દેરાસર બંધાવવાની શરઆત કરી 170. हिन्दी :- बाद में चन्द्रादित्य राजाने चित्रकूट पर्वत के शिखर पर जिनेन्द्र प्रभु का मेरुपर्वत के समान ऊंचे शिवरवाला मंदिर बनवाने की शुरुवात की॥१७॥ मराठी:- नंतर चन्द्रादित्य राजाने चित्रकूट पर्वतांच्या शिखरावर जिनेन्द्र प्रभूचे मेरुपर्वतासारखे उंच मंदिर बांधण्यास शुरुवात केली. / / 170|| English: Then the king Chandraditya began to built a Jain temple in honour of Lord Jimendia on the cupola of the mount of Chitrakut which was as high as the cupola of the mount of Menu. PAHATARKAR सुवर्णगिरि मुनिपाधै निविष्टस्य, क्षमापते: पुरतोऽन्यवा॥ प्रदर्शयन् खरं कश्चित, कुम्भकारो जगाविति // 971 // अन्यय:- अन्यदा मुनिपाधै निविष्टस्य क्षमापतेः पुरत: खरं प्रदर्शयन् कश्चित् कुम्भकारः इति जगी॥१७॥ विवरणम्:• एकस्मिन् समये मुनेः पार्थ: मुनिपार्थः, तस्मिन् मुनिपा मुनिसन्निधौ निविष्टस्य उपविष्टस्य, क्षमाया:भूमेः पतिः क्षमापतिः, P.P.AC. Gunratnasuri M.S. Jun Gun Aaradhak Trust